पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५४ - वाचस्पतिकृतटीकासंवलितव्यासभाष्यसमेतानि - [ १ समाधिपादे-

 प्रज्ञा, ततश्च संस्कारा इति । कथमसौ संस्कारोतिशयश्चित्तं साधि-
                 कारं च करिष्यतीति । न ते प्रज्ञाकृताः संस्काराः क्लेशक्षयहेतु-
                स्वाच्चित्तमधिकारविशिष्टं कुर्वन्ति । चित्तं हि ते स्वकार्यादवसाद.-
                यन्ति । ख्यातिपर्यवसानं हि चित्तचेष्टितमिति ॥ ५० ॥
                     किं चास्य भवति-
                          तस्यापि निरोधे सर्वनिरोधा-
                          निर्मजः समाधिः ॥ ५१ ॥

                 ( इति श्रीपतलिविरचितयोगसूत्रेषुः प्रथमः समाधिपादः ॥ १ ॥)
        बुद्धिचक्रकणाऽऽवर्तमानाऽनादिमप्यतत्त्रसंस्कारबुद्धिक्रमं वाधत एवेति । तथा क
        बाह्या अव्याहु:-
                 " निरुपद्रवभूतार्थस्वभावस्य विपर्ययैः ।
                   ने बाधोऽनादिमत्वेऽपि बुद्धेस्तत्पक्षपाततः ” इति ॥
         स्यादेतत्समाधिप्रज्ञातोऽस्तु व्युत्थानजस्य संस्कारस्य निरोधः । समाधिजस्तु संस्कारा-
       तिशयः समाधिप्रज्ञाप्रसवहेतुरस्त्यविकल इति तदवस्थैव चित्तस्य साधिकारतेति चोदयति-
       कथमसाविति । परिहरति -न तइति । चित्तस्य हि कार्यद्वयं शब्दाद्युपभोंगो विवेक-
       ख्यातिश्चेति । तत्र क्लेशकर्माशयसहितं शब्दाद्युपभोगे वर्तते । प्रजाप्रभवसंस्कारोन्मूलितनि-
       खिलक्लेशकर्माशयस्य तु चेतसोऽसितप्रायाधिकारभावस्य विवेकख्यातिमात्रमवशिष्यते.
       कार्यम् । तस्मात्समाधिसंस्काराश्चित्तस्य न भोगाधिकारहेतवः प्रत्युत तत्परिपन्थिन इति ।
       स्वकार्याद्रोगलक्षणादवसादयन्ति असमर्थ कुन्तीत्यर्थः । कस्मात्स्यातिपर्यवसानं हि
       चित्तचेष्टितं, तावविभोगाय चित्तं चेष्टते न. यावद्विवेकख्यातिमनुभवति । संजातविवेक-
       ख्यातिनस्तु क्लेशनिवृत्तौ न. भोगाधिकार इत्यर्थः ॥ ५० ॥
            तदत्र भोगाधिकारप्रशान्तिः प्रयोजनं प्रज्ञासंस्काराणामित्युक्तम् । पृच्छति--
            किं चेति । किं चास्य भवति प्रज्ञासंस्कारवच्चित्तं प्रज्ञासंस्कार प्रवाहजनकतयां तथैव
            साधिकारमित्यधिकारापनुत्तयेऽन्यदपि किंचिदपेक्षणीयमस्तीत्यर्थः । सूत्रेणोत्तरमाह---
            तस्यापि निरोधे सर्वनिरोधाग्निजिः समाधिः । परेण वैरग्येण ' ज्ञान-
            प्रसादमात्रलक्षणेन संस्कारोपजननद्वारा तस्यापि प्रज्ञाकृतसंस्कारस्य निरोधे, न केवले
            प्रज्ञाया इत्यपिशब्दार्थः । सर्वस्योत्पद्यमानस्य संस्कारप्रज्ञाप्रवाहस्य निरोधात्कारणा-
        १ क. ख. राश° । २ क. ज. झ. रच° । ३ ज. 'मेण व° । ४. क. नो ।.५.क.
     दिसत्वे । ६ क. झ. °सवे है।