पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
सू० १९-५०]
५३
पातञ्जलयोगसूत्राणि ।


     ग्रहणमस्ति । न चास्य विशेषस्याप्रमाणकस्याभावोऽस्तीति सपा-
धिप्रज्ञानिधि एव स विशेषो भवति भूतसूक्ष्मगतो वा पुरुष-
गतो वा । तस्माच्छ्तानुमानमज्ञाभ्यामन्यविषया सा प्रज्ञा विशे-
पार्थत्वादिति ॥४९॥
• समाधिप्रज्ञाप्रतिलम्भे योगिनः प्रज्ञाकृतः संस्कारो नबो
नवो जायते--
तज्जः संस्कारोऽन्यसंस्का-
रपतिबन्धी ॥ ५० ॥
समाधिप्रज्ञाप्रभवः संस्कारो व्युत्थानसंस्काराशयं बाधते ।
व्युत्थानसंस्काराभिभवात्तत्प्रभवाः प्रत्यया न भवन्ति । प्रत्ययः
निरोधे समाधिरुपतिष्ठते । ततः समाधिजा प्रज्ञा, ततः प्रज्ञा-

कृताः संस्कारा इति नवो नवः संस्काराशयो जायते । ततश्च


स्तर्हि नास्ति प्रमाणविरहादित्यत आह-न चेति । न हि प्रमाणं व्यापकं कारणं का प्रमेयस्य येन तन्निवृत्तौ निवर्तेत । नो खलु कलावतश्चन्द्रस्य परभागवतिहारणसद्भाव प्रति न संदिहते प्रामाणिका इत्यर्थः । इति तस्मात्समाधिप्रज्ञानिाद्य एवेति । अत्र च विवादाभ्यासिताः परमाणव आत्मानश्च प्रातिस्विकविशेषशालिनो द्रव्यावे सति. परस्परं व्यावर्तमानत्वाद्ये द्रव्यत्वे सति परस्परं व्यावर्तन्ते ते प्रातिस्विकविशेषशालिनी यथा खण्डमुण्डादय इत्यनुमानेनाऽऽगमेन च ऋतंभरप्रज्ञोपदेशपरेण यद्यपि विशेषो निरू- प्यते तदनिरूपणे संशयः स्यान्न्यायप्राप्तत्वात्तथाऽप्यदूरविप्रकर्षेण तत्सत्त्वं कथंचिद्गोचरयत: श्रुतानुमाने न तु साक्षाचार्थमिव समुच्चयादिपदानि लिङ्गसंख्यायोगितया । तस्मासिद्ध श्रुतानुमानप्रज्ञाभ्यामन्यविषयेति ॥ ४९ ॥

स्यादेतत् । भवतु परमार्थविषयः संप्रज्ञातो यथोक्कोपायाभ्यासादनादिना तु व्युत्था- नसंस्कारेण निरूढनिबिडतयाँ प्रतिबन्धनीया समाधिप्रज्ञा सा बात्यावर्तमध्यवर्तिप्रदीपपर. माणुरवेति शङ्कामपनेतुं सूत्रमवतारयति-समाधिप्रति । सूत्रं पठति--तज्ज: संस्कारोज्यसंस्कारप्रतिबन्धी । तदिति निर्विचारां समापत्तिं पराशति । अन्येति व्युत्थानमाह । भूतार्थपक्षपातो हि धियां स्वभावस्तावदेवेयमनवस्थिता धाम्यति

यावत्तत्त्रं प्रतिलभते । तत्प्रतिलम्भे तत्र स्थितपदा सती संस्कारर्बुद्धिः संस्कार


१ ग. "स्यामामाणिक । २ ख. 'याऽभिभवनीया सा । ३ ख. स्थिरप । ४ ज, 'झुर्बुिद्धि।