पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०४४]
पातञ्जलयोगसूत्राणि ।

amavas-

                        च्छिन्नेषु या समापत्तिः सा सविचारेत्युच्यते । तत्राप्येकबुद्धि-
                             निग्राह्यमेवोदितधर्मविशिष्टं भूतसूक्ष्ममालम्बनीभूतं समाधिप्रज्ञा-
                           यामुपतिष्ठते। 
                   ___ या पुनः सन्था सर्वतः शान्तोदिताव्यपदेश्यधर्मानवच्छि-
                      मेषु सर्वधर्मानुपातिषु सर्वधर्मात्मकेषु समापत्तिः सा निर्विचा-
                         रेत्युच्यते । एवंस्त्ररूपं हि तद्भूतसूक्ष्ममेतेनैव स्वरूपेणाऽऽलम्ब.
                          मीभूतमेव:समाधिप्रझास्वरूपमुपरञ्जयति । 

- प्रज्ञा च स्वरूपशून्येवार्थमात्रा यदा भवति तदा निर्विचा-

                         रेत्युच्यते । तत्र महद्वस्तुविषया सवितको निर्वितर्का च,
                         सूक्ष्मवस्तुविषया सविचारा निर्विचारा च । एवमुभयोरेतयैव

निर्वितर्कया विकल्पहानियाख्यातेति ॥ ४४ ॥ 


णा मेतेषां देशकालनिमित्तानामनुभवः, तेनावच्छिन्नेषु नाननुभूतविशेषणा विशेष्ये बुद्धि रुपजायत इत्यर्थः । ननु सवितर्कया सह किं सारूप्यं सविचाराया इत्यत आह-तमा. पीति । पार्थिवो हि परमाणुः पञ्चतन्मात्रप्रचयात्मैकबुद्धिनिद्यः । एवमाप्यादयोऽपि चतु. स्त्रिद्वयेकतन्मात्रात्मान एकबुद्धिनिर्माह्या वेद्वयतव्याः। उदितो घर्तमानो धर्मस्तेन विशि- टम् । एतावता चात्रे संकेतस्मृत्यागमानुमानधिकल्पानुवेधः सूचितः । महि प्रत्यक्षेण स्थूले दृश्यमाने परमाणवः प्रकाशन्ते । अपि त्यागमानुमानाभ्याम् । तस्मादुपपन्नमस्याः संकीर्णत्वमिति ।  निर्विचारामाह-~या पुनरिति । सर्वथा सर्वेण नीलपीतादिना प्रकारेण । सर्वत इति साविभक्तिकस्तसिः । सर्वैर्देशकालनिमित्तानुभवरित्यर्थः । तदनेन स्वरूपेण फाला. नवच्छेदः परमाणूनामिति दर्शितम् । नापि तदारब्धधर्मद्वारणेत्याह- शान्ता अतीता उदिता वर्तमाना अव्यपदेशा भविष्यन्तो धर्मास्तैरनवच्छिन्नेषु । अनवच्छिन्ना धर्मः पर- माणषः किमसंबद्धा एव तैरिस्थत आह-सर्वधर्मानुपातिष्विति । कतभेन संबन्धेन धर्माननुपतन्ति परमाणव इत्यत आह-सर्वधर्मात्मकेषु । कथंचिद्भेदः कथंचिदभेदो धर्माणां परमाणुभ्य इत्यर्थः। कस्मात्पुनरियं समापत्तिरेतद्विषयेत्यत आह-एवंस्वरूपं हीति । वस्तुतत्वप्राहिणी नातस्ये प्रवर्तत इत्यर्थः ।  विषयमभिधायास्याः स्वरूपमाह-प्रज्ञा चेति । सकलव्य स्वरूपभेदोपयोगिविषय-

माह-तत्रेति । उपसंहरति-एवमिति । उभयोरात्मनश्च निर्विचारायाश्चेति ॥ १४ ॥ 


१ ग. प. उ. च. मात्र । २ स. आप