पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४८ वाचस्पतिकृतटीकासंबलितव्यासभाष्यसमेतानि- [१ समाधिपादे-

सूक्ष्मं च कारणमनुपलेभ्यमविकल्पस्य तस्यावयव्यभावादतद्रू- पप्रतिष्ठं मिथ्याज्ञानमिति प्रायेण सर्वमेव प्राप्तं मिथ्याज्ञानमिति ।

 तदा च सम्यग्ज्ञानमपि किं स्याद्विषयाभावात् । यधदुफ्ल-

भ्यते तत्तदवयवित्वेनोऽऽम्नातम् । तस्मादस्त्यवयत्री यो मह- त्वादिव्यवहारापन्नः समापत्तेर्निर्वितर्काया विषैयि भवति ॥४३॥

    एतयैव सविचारा निर्विचारा च
    सूक्ष्मविषया व्याख्याता ।। ४४ ॥

तत्र भूतसूक्ष्मकेष्वभिव्यक्तधर्मकेषु देशकालनिमित्तानुभवाव-

ग्पमिच्छता तदनुभूयमानस्थैल्यस्थैव सत्वमविकल्पाबसेयमकामेनाप्यभ्युपेयम् । तथा च तद्बाधमानं सत्त्रमात्मानमेत्रापज्ञाधेत । परमसूक्ष्भाः परमाणवो विजातीयपरमाण्वनन्तरिता अनुभवविषया इति च्याहतमङ्गीकरणम् । तदिदमुक्तं ---यस्य पुनरवस्तुकः स प्रचय- विशेषो निर्विकल्पविष्यः । सन्तु तर्हि सूक्ष्माः परमाणवो निर्विकल्पविपया इत्यत आह- सूक्ष्मं च कारणमनुपलभ्यमविकल्पस्येति । तस्यावयव्यभावाद्धेतोरतद्रूपप्रतिष्ठं मिथ्याज्ञानमिति लक्षणेन सबमेवं प्राप्तं मिथ्याज्ञानं यत्स्थौल्वालम्बनं यच्च तदधिष्टानस- त्रालम्बनमित्यर्थः । नन्वेतावताऽपि न ज्ञानमात्मने मिथ्या भवति तस्यावयवित्वेनाप्रका- शादित्यत आह-–प्रायेणेति ।

  ननु किमेतावताऽपीत्यत आह-तदा चेति । सत्यादिज्ञानं चेन्मिथ्प तदा सत्वदि-

हेतुकमनवयवित्वादिज्ञानमपि मिध्यव तस्यापि हि निर्विकल्पगोचरस्थूलमेवाबसेयतया विषयः, स च नास्तीति तात्पर्यार्थः । विषयाभाव एवं कुन इत्यत आह -- यद्यदिति । विरोधश्च परिणामवैचित्र्येण भेदाभेदेन चे.क्ते. पपत्त्यनुसारेणोर्द्वाव्य इति सर्वं रमणी- यम् ॥ ४३ ॥

  एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता । अभिव्यक्तो

घटादिर्धमो यस्ते तथोक्ताः । घटादिधर्मोपगृहीता इति यावत् । देश उपर्यवःपार्श्वदिः । कालो वर्तमानः । निमित्तं पार्थिवस्य परमाणोर्गन्धतन्मात्रप्रधानेभ्यः पञ्चतन्मात्रेम्न उत्पत्तिः । एवमाप्यस्य परमाणोर्गन्धतन्मात्रयर्जितेभ्यो रसतन्मात्रप्रधानेभ्यश्चतुर्व्यः । एवं तैजसस्य गन्धरसतन्मात्ररहितेभ्यो रूपतन्मात्रप्रधानन्यस्त्रिभ्यः । एवं यायवीयस्य गन्धादितन्मात्ररहितभ्यां स्पर्शप्रधानाभ्यो स्पर्शशब्दतन्मात्राभ्याम् । एवं नाभलस्य शब्द-

१ क. ख. घ. इ. च. छ. 'लभ्यं त° १ २ म. प. 1. च. नाऽऽप्रत' । ३ ग. य. ड, 'षयोभ।