पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सू० ४२] पातञ्जलयोगसूत्राणि । ४४


शब्दधर्मा अन्येऽर्थधर्मा अन्ये विज्ञानधर्मा इत्येतेषां विभक्तः

पन्थाः । तत्र समापन्नस्य योगिनो यो गवाद्यर्थः समाधिप्रज्ञायां

समारूढः स चेच्छब्दार्थज्ञानविकल्पानुविद्ध उपावर्तते सा

संकीर्णा समापत्तिः सवितर्केत्युच्यते ॥ ४२ ॥

यदा पुनः शब्दसंकेतस्मृतिपरिशुद्धौ श्रुतानुमानज्ञानविक-

ल्पशून्यायां समाधिप्रज्ञायां स्वरूपमात्रेणावस्थितोऽर्थस्तत्स्वरू-

पाकारमात्रतयैवावच्छिद्यते । सा च निर्वितर्का समापत्तिः ।

तत्परं प्रत्यक्षम् । तच्च श्रुतानुमानयोर्बीजम् । ततः श्रुतानुमाने

प्रभयतः । न च श्रुतानुमानज्ञानसहथूतं तदर्शनम् । तस्मादसं-

कीर्ण प्रमाणान्तरेण योगिनो निर्वितर्कसमाधिजं दर्शनमिति ।


क्षकैरन्ये शब्दधर्मा ध्वनिपरिणाममात्रस्य शब्दस्योदात्तादयो धर्मा अन्येऽर्थस्य

जडत्व-

मूर्तत्वादयः, अन्ये प्रकाशमूर्तिविरहादयो ज्ञानस्य धर्मा इति । तस्मादेतेषां विभक्तः

पन्थाः स्वरूपभेदोन्नयनमार्गः । तत्र विकल्पिते गवाद्यर्थे समापत्रस्येति । तदनेन

योगिनोऽपरं प्रत्यक्षमुक्तम् । शेषं सुगमम् ॥ ४२ ॥

सूत्रं योजयितुं प्रथमतस्तावन्निर्मितको व्याचष्टे-- यदा पुनरिति । परिशुद्धिर-

पनयः । शब्दसंकेतस्मरणपूर्वे खल्वागमानुमाने प्रवर्तेते । संकेतश्चायं गैरिति शब्दा-र्थज्ञानानामितरेतराध्यासात्मा । ततश्चाऽऽगमानुमानज्ञानविकल्पौ भवतः । तेन तत्पूर्वा

समाधिप्रज्ञा सवितर्का । यदा पुनरर्थमात्रप्रवणेन चेतसाऽर्थमात्राहतेन तदभ्यासान्ना-न्तरीयकतामुपगता संकेतस्मृतिस्त्यक्ता, तत्त्यागे च श्रुतानुमानज्ञानविकल्पो तन्मूलौ.

त्यक्तौ, तदा तच्छून्यायां समाधिप्रज्ञायां स्वरूपमात्रेणावस्थितोऽर्थस्तव्स्वरूपमात्रतयैव

न तु विकरिश्तेनाऽऽकारेण परिच्छिद्यते । सा निर्वितर्का समापत्तिरिति । तद्योगिनां

परं प्रत्यक्षमसदारोपगन्धस्याप्यभावात् । स्यादेतत्परेण प्रत्यक्षेणार्थतत्त्रंw गृहीत्वा

योगिन उपदिशन्त्युपयादयन्ति च । कथं चातद्विषयाभ्यामागमपरार्थानुमानाभ्यां

सोऽर्थ उपदिश्यत उपपाद्यते च । तस्मादागमानुमाने तद्विषये ते च विकलाविति

परमपि प्रत्यक्षं विकल्प एवेत्यत आह-तच्च श्रुतेति । यदि हि सवितर्कमिव श्रुता-

नुमानसहभूतं तदनुषक्तं स्याद्भवेत्संकीर्ण तयोस्तु बीजमेवैतत्ततो हि श्रुतानुमाने प्रभ-

वतः । न च यद्यस्य कारणं तत्तद्विषयं भवति । न हि धूमज्ञानं वह्निज्ञानकार•

णमिति वह्निविषयम् । तस्मादविकल्पेन प्रत्यक्षेण गृहीत्वा विकल्योपदिशन्ति

चोपपादयन्ति च । उपसंहरति--तस्मादिति । व्याख्येयं सूत्रw योजयति--


झ. विकले । २ ज. "तस्तां निर्वि । ३ ख. म. ज्ञाने वेि । ४ ज. व्याख्याय ।

THE KUPPUSWAMI SASTRI

RESEARCH INSTITUTE

MADRAS