पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४४
[ १ समाधिपादे--
वाचस्पतिकृतीकासंवलितव्यासभाष्यसमेतानि


निर्भासते । तथा मुक्तपुरुषालम्बनोपरक्तं मुक्तपुरुषसमापन्नं
मुक्तपुरुषस्वरूषाकारेण निर्भासेत् इति । तदेवमभिजातम्-
णिकल्पस्य चेतसो ग्रहीतग्रहणग्राह्येषु पुरुषेन्द्रियभूतेषु या
तत्स्थतदजनता तेषु स्थितस्य तदाकारापत्तिः सा समापत्ति-
रित्युच्यते ॥४१॥

सत्र शब्दार्थज्ञानविकल्पैः संकीर्णा
सवितर्का समापत्तिः॥ ४२ ॥


तद्यथा गौरितिशब्दो गौरित्यर्थो गौरिति ज्ञानमित्य-
विभागेन विभक्तानामपि ग्रहणं दृष्टम् । विभज्यमानाश्चान्ये

तास्पदं हि ग्रहीता पुरुप इति भावः । पुरुपत्वाविशेषादनेनैव मुक्तोऽपि पुरुषः शुक-
प्रहलादादिः समाधिविषयतया संग्रहीतव्य इत्याह--तथा मुक्तेति । उपसंहरंस्तत्स्थतद.
ञ्जनतापदं व्याचष्टे--तदेवमिति । तेषु ग्रहीतग्रहणग्राह्येषु स्थितस्य धारितस्य ध्यानपरि-
पाकवशादपहतरजस्तमोमलस्य चित्तसत्त्वस्य या तत्स्थतदअनता तदाकारता सा समा-
पत्तिः संप्रज्ञातलक्षणो योग उच्यते । तत्र च ग्रहीतग्रहणग्राह्येष्विति सौत्रः पाठक्रमोऽ-
र्थक्रमविरोधान्नाऽऽदर्तव्यः । एवं भाष्येऽपि प्रथमं भतसूक्ष्मोपन्यासोऽप्यनादरणीय इति
सर्वं रमणीयम् ॥ ४१ ॥
सामान्यतः समापत्तिरुक्ता । सेयमवान्तरभेदाचतुविधा भवति । तद्यथा सवितर्का
निर्वितर्का सविचारा निर्विचारा चेति । तत्र सवितर्कायाः समापत्तेर्लक्षणमाह-तत्रे.
त्यादि । तामु समापत्तिषु मध्ये सवितर्का समापत्तिः प्रतिपत्तव्या । कीदृशी शब्द.
श्वार्थश्च ज्ञानं च तेषां विकल्पाः । वस्तुतो भिन्नानामपि शब्दादीनामितरेतरराध्यासा-
द्विकल्पोऽप्येकस्मिन्भेदमादर्शयति भिन्नेषु चाभेदम् । तेन शब्दार्थज्ञानविकल्पैः संकीर्णा
व्यामिश्रेयर्थः । तद्यथा गौरिति शब्द इति । गौरित्युपात्तपोरर्थज्ञानयोः शब्दाभेद-
विकल्पो दर्शितः । गौरित्यर्थ इति । गौरित्युमात्तयोः शब्दज्ञानयोरभेदविकल्पः ।
गौरिति ज्ञानमिति । गौरित्युपात्तयोः शब्दार्थयोर्ज्ञानाभेदविकल्पः । तदेवमविनिर्भा-
गेन(ण) विभक्तानामपि शब्दार्थज्ञानानां ग्रहणं लोके दृष्टं द्रष्टव्यम् । यद्यविभागेन
ग्रहणं कुतस्तहि विभाग इत्यत आह—विभज्यमानाश्चान्वयव्यतिरेकाभ्यां परी-

१ ग. य. . छ, 'सते । त° १२ क. 'कल्पो व' । ख, ज. कल्पानांव' । ३ झ. लो. कद् । ४ ज. के द" । ५ व. दृष्ट ।