पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४२
[ १समाधिपादे-
वाचस्पतिकृतटीकासंवलितव्यासभाष्यसमेतानि-


|

यथाभिमतध्यानाद्वा ॥ ३९ ॥

यदेवाभिमतं तदेव ध्यायेत् । तत्र लन्धस्थितिकमन्यत्रापि

स्थितिपदं लभत इति ॥ ३९॥

परमाणुपरममहत्वान्तोऽ.

स्य वशीकारः ॥४०॥

सूक्ष्मे निविशमानस्य परमाण्वन्तं स्थितिपदं लभत इति ।

स्थूले निविशमानस्य परममहत्त्वान्तं स्थितिपदं चित्तस्य । एवं

तामभयीं कोटिमनधावतो योऽस्याप्रेतीघातः स परो वशी.

कारः । तदशीकारात्परिपूर्ण योगिनश्चित्तं न पुनरभ्यासकृतं

परिकर्मापेक्षत इति ॥४०॥

अथ लब्धस्थितिकस्य चेतसः किंस्वरूपा किंविषया वा

समापत्तिरिति, तदुच्यते-


मित्र चन्द्रमण्डलात्कोमलमृणालशकलानुकारिभिरङ्गप्रत्यङ्गै रुपपन्नामभिजातचन्द्रकान्तम.

णिमयीमतिसुरभिमालतीमल्लिकामालाहारिणी मनोहरां भगवतो महेश्वरस्य प्रतिमामाराधय-

न्नेव प्रबुद्धः प्रसन्नमनास्तदा तामेव स्वप्नज्ञानालम्बनीभूतामनुचिन्तयतस्तस्य तदेकाकारम.

नसस्तत्रैव चित्तं स्थितिपदं लभते । निद्रा चेह सात्तिकी ग्रहीतव्या । यस्याः प्रबुद्धस्य

सुखमहमस्वाप्समिति प्रत्यवमर्शो भवति । एक.नं हि तस्यां मनो भवति । तावन्मात्रेण

चोक्तम्-एतदेव ब्रह्मविदो ब्रह्मणो रूपमुदाहरन्ति सुप्तावस्थेति । ज्ञानं च ज्ञेयरहितं न

शक्यं गोचरयितुमिति ज्ञेयमपि गोचरी कियते ॥ ३८ ॥

यथाभिमतध्यानाद्वा । किं बहुना यदेवाभिमतं तत्तद्देवतारूपमिति ॥ ३९ ॥

कथं पुनः स्थितिसात्मीभावोऽवगन्तव्य इत्यत आह-परमाणुपरममहत्त्वान्तोऽस्य

वशीकारः। व्याचष्टे-सक्ष्म इति । उक्तमर्थ पिण्डीकृत्य वीकारपदार्थमाह-एवं

तामुभयीमिति । वशीफारस्यावान्तरफलमाह-तीकारादिति ॥ ४० ॥

तदेवं चिचस्थितेरुपाया दर्शिताः । लब्बास्थितिकस्य चित्तस्य वशीकारोऽपि

दर्शितः । संप्रति लब्धस्थितिकस्य चेतसः किंविषयः किरूपश्च संप्रज्ञातो भवतीति

पृच्छति-अथेति । अत्रोत्तरं सूत्रमवतारयति-तदुच्यत इति । सूत्रं पठति-


१ क. ख. परात्पर । २ ग. घ. रू. छ. प्रतिमा । ३ ख. म. रुरेताम' १४ ख. ज. प्रा. यस्यां। ५ क. ज. "न्ति स्वभाव । ६ ज. तिसा १७ क. पदं सात्मभा°1८ झ. दमात्मी।