पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
सू० ३७-३८]
४१
पातञ्जलयोगसूत्राणि।


धारयतो या बुद्धिसंवित , बुद्धिसत्त्वं हि भास्वरमाकाशकल्पं,
तत्र स्थितिवैशारद्यात्प्रवृत्तिः सूर्येन्दुग्रहमणिप्रभारूपाकारेण विक-
स्पते । तथाऽस्मित्तायां समापन्नं चित्त निस्तरङ्गमहोदधिकल्पं
शान्तमनन्तमस्मितामात्रं भवति । यत्रेदमुक्तम्-" तमणुमात्र-
मात्मानमनुविद्यास्मीत्येवं तावत्संप्रजानीले " इति । एषा द्वयी
विशोका विषयवती, अस्मितामात्रा च प्रवृत्तिज्योतिष्मतीत्यु-
च्यते । यया योगिनश्चित्तं स्थितिपदं लभत इति ॥ ३६॥

वीतरागविषयं वा चित्तम्॥ ३७ ॥

वीतरागचित्तालम्बनोपरक्तं वा योगिनश्चित्तं स्थितिपदं लभनं
इति ॥ ३७॥

स्वमनिदाज्ञानालम्बनं वा ॥ ३८ ॥

स्वमज्ञानालम्बनं वा निद्राज्ञानालम्बनं वा तदाकारं योगिन-
श्चित्तं स्थितिपदं लभत इति ॥ ३८ ॥


तया खलु बाह्यान्यपि सूर्यादीनि मण्डलानि प्रोतानि । सा हि चित्तस्थानम् । तस्यां धारयतो योगिनश्चित्तसंविदुःपजायते । उपपत्तिपूर्वक बुद्भिसंविद आकारमादर्शयति ---- बुद्धिसत्त्वं होति । आकाशकल्पमिति व्यापितामाह । सूर्यादीनां प्रभास्तासां रूपं तदाकारेण विकल्पते न नारूपा भवति । मनश्चात्र बुद्धिरभिमतं न तु महत्तत्त्वम् । तस्य च सुपुम्नास्थस्य वैफारिकाहंकारजन्मनः सत्त्वबहुलतया ज्योतीरूपता विवक्षिता । तत्तद्विषयगोचरतया च व्यापिवमपि सिद्धम् । अस्मिताकार्ये मनसि समापत्ति दर्शयि. वाऽस्मितासमापत्तेः स्वरूपमाह-तथेति । शान्तमपगतरजस्तमस्तरङ्गम् । अनन्तं व्यापि । अस्मितामात्रं न पुनर्नानाप्रभारूपम् । आगमान्तरेण स्वमतं समा करोति-यत्रेदमुक्तं पञ्चशिखेन समणु दुरधिगमवादात्मानमहंक रास्पदमनुविद्यानुचिन्त्यास्मीत्येवं तावत्संजा- नीत इति । स्यादेतत् । नानाप्रभारूपा भवतु ज्योतिष्मती कथमस्मितामात्ररूपा ज्योतिष्मतीसत आह-एपा द्वयीति । विवतरजस्तमोमल स्मितैव सत्त्वमयी ज्योतिरिति भावः । द्विविधाया अपि ज्योतिष्मत्याः फलमाह-ययेति ॥ ३६ ॥
वीतरागविषयं वा चित्तम् । वीतरागाः कृष्णद्वैपायनप्रभृतयस्तेषां चित्तं तदे- वाऽऽलम्बनं तेनोपरक्तमिति ॥ ३७॥
स्वमनिद्राज्ञानालम्बनं वा । यदा खल्वयं स्वप्ने विविक्तवनसंनिवेशवर्तिनीमुत्की


१ ख. छ त्यता । २ क. स. छ. प्रतिमा । ३. म. घ. ङ. च. ' म । ४ ख. च. छ. पायो।