पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[ १ समाधिपादें-
वाचस्पतिकृतटीकासंवलितव्यासभाष्यसमेतानि-


अथ केऽन्तराया ये चित्तस्य विक्षेपाः। के पुनस्ते कियन्तो
वेति-

   व्याधिस्त्यानसंशयप्रमादालस्याविरतिधा-
न्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानि
चित्तविक्षेपास्तेऽन्तरायाः ॥ ३०

नवान्तरायाश्चित्तस्य विक्षेपाः । सहैते चित्तवृत्तिभिर्भवन्ति ।
एतेपामभावे न भवन्ति पूर्वोक्ताश्चित्तवृत्तयः । व्याधिर्धातु-
रसकरणवैषम्यम् । स्त्यानमकर्मण्यता चित्तस्य । संशय उभय-
कोटिस्पृग्विज्ञानं स्यादिदमेवं नैवै स्यादिति । प्रमादः समाधि-
साधनानामभावनम् । आलस्य कायस्य चित्तस्य च गुरुत्वा-
दप्रवृत्तिः । अविरतिश्चित्तस्य विषयसंप्रयोगात्मा गधः ।
भ्रान्तिदर्शनं विपर्ययज्ञानम् । अलब्धभूमिकत्वं समाधि-
भमेरलाभः । अनवस्थितत्वं यल्लम्धायां भूमौ चित्तस्याष-
तिष्ठा । समाधिपतिलम्मे हि सति तदवस्थितं स्यादिति ।
एते चितविक्षेपा नव योगमला योगप्रतिपक्षा योगान्तराया 'इत्यभिधीयन्ते ॥ ३०॥
' सदृशार्थानुचिन्तनं तु सदृशान्तरसाक्षात्कारोपयोगितामनुभवति एकशास्त्राभ्यास इव
तत्सदृशार्थशास्त्रान्तरझानोपयोगिताम् । प्रत्यासत्तिस्तु स्वात्मनि साक्षात्कारहेतुर्न परात्म-
नीति सर्वमन्नदातम् ॥ २९ ॥
पृच्छति--अथ क इति । सामान्येनोत्तरम्-~~य इति । विशेषसंख्ये पृच्छति ---
क इति । उत्तरं व्याधीत्यादिमूत्रम् । अन्तराया नव । एताश्चित्तवृत्तयो योगान्तराया
योगविरोधिनश्चित्तस्य विक्षेपकाश्चित्तं खल्बमी व्याध्यादया योगाद्विक्षिप व्यपनयन्तीति
विक्षेपाः । योगप्रतिपक्षत्वे हेतुमाह-सहत इति । संशयभ्रान्तिदर्शने तावद्वत्ति-
तया वृत्तिनिरोधप्रतिपक्षौ । येऽपि न वृत्तयो व्याधिप्रभृतयस्तेऽपि वृत्तिसाहचर्यात्त
. प्रतिपक्षा इत्यर्थः । पदार्थान्याचष्टे -- व्याधिरिति । धातवो वातपित्तश्लेष्माणः

शरीरधारणात् । अशितपीताहारपरिणामविशेपो रसः । करणानीन्द्रियाणि तेषां वैषम्यं
न्यूनाधिकभाव इति । अकर्मण्यता कनिहता । संशय उभयकोटिस्पृग्विज्ञानम्
सत्यप्यतद्रूपप्रतिष्ठत्वेन संशयविपर्यासयोरभेदे, उभयकोटिस्पर्शास्पर्शरूपावान्तरविशेष.

१ ग. ग. ह. छ. 'क्षेपमाः । के। २ क. ग. घ. ड. यः । तत्र व्या । ३ ख. छ.