पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३२
[ १ समाधिपादे-
. वाचस्पतिकृतटीकासंवलितव्यासभाष्यसमेतानि-


                        तस्य वाचकः प्रणवः ॥ २७ ॥
            वाच्य ईश्वरः प्रणवस्य । किमस्य संकेतकृतं वाच्यवाचकत्व-
   मथ प्रदीपप्रकाशवदवस्थितमिति।

' स्थितोऽस्य वाच्यस्य वाचकेन सह संबन्धः । संकेतस्त्वी

          श्वरस्य स्थितमेवार्थमभिनयति । यथाऽवस्थितः पितापुत्रयोः
          संबन्धः संकेतेनावद्योत्यते, अयमस्य पिता, अयमस्य पुत्र
          इति । सर्गान्तरेष्वपि वाच्यवाचकशक्त्यपेक्षस्तथैव संकेतः
          क्रियते । संप्रतिपत्तिनित्यतया नित्यः शब्दार्थसंवन्ध इत्याग-
          मिनः प्रतिजानते ॥ २७ ॥

तदनेन प्रबन्धेन भगवानीश्वरो दर्शितः । संप्रति तत्प्रणिधानं दर्शयितुं तस्य वाचकमाह--तस्य वाचकः प्रणवः । व्याचष्टे-~-वाच्य इति । तत्र परेषां मतं विमर्श 'द्वारेणोपन्यस्यति-किमस्येति' । वाचकवं प्रतिपादकत्वमित्यर्थः । परे हि पश्यन्ति यदि स्वाभाविकः शब्दार्थयोः संबन्धः संकेतैनास्माच्छब्दादयमर्थः प्रत्येतव्य इत्येव. मात्मनाभिव्यज्येत ततो यत्र नास्ति स संबन्धस्तत्र संकेतशतेनापि न व्यज्येत । न हि प्रदीपव्यङ्गयो घटो यत्र नास्ति तत्र प्रदीपसहस्रेणापि शक्यो व्यक्तुम् । कृतसंकेतस्तु करभशब्दो वारणे वारणप्रतिपादको दृष्टः । ततः संकेतकृतभेव वाच- कत्वमिति । विमृश्याभिमतमवधारयति-स्थितोऽस्येति । अयमभिप्रायः-सर्व एष शब्दाः सर्वा. कारार्थाभिधानसमर्था इति । स्थित एवैषां सर्वाकारैरयैः स्वाभाविकः संवन्धः । ईश्वर. संकेतस्तु प्रकाशकश्च नियामकश्च । तस्येश्वरसंकेतासकेतकृतश्चास्य वाचकापभ्रंशविभागः । तदिदमाह-संकेतस्त्वीश्वरस्येति । निदर्शनमाह-यथेति । ननु शब्दस्य प्राधानि. कस्य महाप्रलयसमये प्रधानभावमुपगतस्य शक्तिरपि प्रलीना, ततो महदादिक्रमे गोत्पन्न- ': स्यावाचकस्यैव माहेश्वरेण संकेतेन न शक्या वाचकशक्तिरभिव्यञ्जयितुं विनष्टशक्ति वा- दित्यत आह-सर्गान्तरेष्वपीति । यद्यपि सह शक्त्या प्रधानसाम्यमुपगतः शब्दस्तथाऽपि पुनराविर्भवंस्तच्छक्तियुक्त एवाऽऽविर्भवति वर्षातिपातसमधिगतमद्भाव इबोद्भिज्जो मेघयि . सृष्टवारिधारीवसेकात् । तेन पूर्वसंबन्धसंकेतानुसारेण संकेतः क्रियते भगवतेति । तस्मासं- प्रतिपत्तेः सदृशव्यवहारपरम्पराया नियतया नियः शब्दार्थयोः संबन्धो न कुटस्थनित्य इत्यागमिकाः प्रतिजानते, न पुनरागमनिरपेक्षाः सर्गान्तरष्वपि तादृश एवं संकेत इति

प्रतिपत्तुशत इति भावः ॥ २७ ॥


१ ख. ज, झ, प्रसाराव"