पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/२६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५४ . भोजदेवविरचितवृत्तिसमेतानि- [कैव०पा०४सू०१७- १९] रिकारणता प्रतिपद्यते तस्मिन्नेवार्थे स्मृतिरुपजायत इति न सर्वत्र ज्ञानं नापि सर्वत्र स्मृतिरिति न कश्चिद्विरोधः ॥ १६॥ पद्येवं प्रमाताऽपि पुरुषो यस्मिन्काले नीलं वेदयते न तस्मिन्काले पौतमतस्तस्यापि कादाचित्कं, ग्रहीतृरूपत्वादाकारग्रहणे परिणामित्वं प्राप्तमित्याशङ्कां परिहर्तुमाह-- सदा ज्ञाताश्चित्तवृत्तयस्तत्प्रभोः पुरुषस्यापरिणामित्वात् ॥ १७॥ या एताश्चित्तस्य प्रमाणविषयादिरूपा वृत्तयस्तास्तत्प्रभोश्चित्तस्य ग्रहीतुः पुरुषस्य सदा सर्वकालमेव ज्ञेयाः, तस्य चिद्रूपतयाऽपरिणामा(मित्वा ):परिणामित्वाभावादित्यर्थः । यद्यसौ परिणामी स्यात्तदा परिणामस्य कादाचित्कत्वाप्रमातुस्तासां चित्तवृत्तीनां सदा ज्ञातत्वं नोपपद्येत । अयमर्थः-पुरुषस्य चिद्रूपस्य सदैवाधिष्ठातृत्वेन व्यवस्थितस्य यदन्तरङ्गं निर्मलं सत्त्वं तस्यापि सदैवावस्थितैत्वाद्येन येनार्थेनोपरक्तं भवति तथाविधंस्यार्थस्य सदैव चिच्छायासंक्रान्तिसद्भावस्तस्यां सत्यां सिद्धं सदा,ज्ञातृत्वमिति न कदाचित्परिणामित्वाशङ्का ॥ १७ ॥ ननु चित्तमेव यदि सत्त्वोत्कर्षात्प्रकाशकं तदा स्वपरप्रकाशकत्वादात्मानमर्थं च प्रकाश- यतीति तावतैव व्यवहारसमप्तिः किं ग्रहीत्रन्तरेणेत्याशङ्कामपनेतुमाह--- न तत्स्वाभासं दृश्यत्वात् ॥१८॥ तच्चित्तं स्वाभासं स्वप्रकाशकं न भवति पुरुषवेद्यं भवतीति यावत् । कुतः, दृश्यत्वात् । यत्किल दृश्यं तद्दष्ट्वेद्यं दृष्टं यथा घटादि । दृश्यं च चित्तं तस्मान्न स्वाभासम् ॥ १८ ॥ ननु साध्याविशिष्टोऽयं हेतुः, दृश्यत्वमेव चित्तस्यासिद्धम् । किंच स्वबुद्धिसंवेदनद्वारेण पुरुषाणां हिताहितप्राप्तिपरिहाररूपा वृत्तयो दृश्यन्ते । तथाहि -क्रुद्धोऽहं भीतोऽह- मत्र मे राग इत्येवमाद्या संविबुद्धेरसंवेदने नोपपद्यतेत्याशङ्कामपनेतुमाह- एकसमये चोभयानवधारणम् ॥ १९ ॥ अर्थस्य संवित्तिरिदंतया व्यवहारयोग्यतापादनमयमर्थः सुखहेतुर्दुःखहेतुर्वेति । १ क. रितां । २ ख. ग. °लंसंवेदयति ।३ क. पीतादिमतश्चित्तसत्त्वस्या 1४ क. फि कदाचिद्गृहीतरू। ५ ख. ग. °णामात् । ६ ग. ङ्ग शेयं नि । ७ ग. "तत्वं तये । ८ ख. ग. °धस्य वृश्यस्य । ९ ख. न काचित्परिणामाश। १० क. "चित्क्वचित्परिणामाश | १५क. ख. शलपत्वा । १२ क. 'माप्तिः किं । १३ ग. °सेः कृतं य । १४ ग. वेयं । १५ क. हि । १६ ग. 'माद्याः संबिंदो युद्धे । १७ ख. पनेत्या । म. पन्ना इत्या १८ ख. ग. शहां निरसितु । १९ क. रणात् ॥ १९ ॥