पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/२६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५० भोजदेवविरचितवृत्तिसमेतानि- कैव०पा० ४सू०९-१०] गफला एकानेकजन्मभवा इत्यनेन पूर्वमेव कृतनिर्णयाः । यास्तु स्मृतिमात्रफलास्तासु ततः कर्मणो येन कर्मणा यादृक्शरीरमारब्धं देवमनुष्यतिर्यगादिभेदेन तस्य विपाकस्य या अनुगुणा अनुरूपा वासनास्तासामेवाभिव्यक्तिर्वासनानां भवति । अयमर्थः-येन कर्मणा पूर्व देवतादिशरीरमारब्धं जात्यन्तरशतव्यवधानेन पुनस्तथाविधस्यैव शरीरस्याऽs. रम्भे तदनुरूपा एव स्मृतिफला वासनाः प्रकटी भवन्ति । लोकोत्तरेष्वेवार्थेषु तस्य स्मृत्यादयो जायन्ते । इतरास्तु सत्योऽपि अव्यक्तसंज्ञास्तिष्ठन्ति न तस्यां दशायां नारका. दिशरीरोद्भवा वासना व्यक्तिमायान्ति ॥ ८ ॥ आसामेव वासनानां कार्यकारणभावानुपपत्तिमाशङ्कय समर्थयितुमाह- जातिदेशकालव्यवहितानामप्यानन्तर्यं स्मृतिसंस्कारयोरेकरूपत्वात् ॥ ९॥ इह नानायोनिषु भ्रमतां संसारिणां कांचिद्योनिमनुभूय यदा योन्यन्तरसहस्रव्यवधानेन पुनस्तामेव योनि प्रतिपद्यते तदा तस्यां पूर्वानुभूतायां योनौ तथाविधशरीरादिव्य- ञ्जकापेक्षया वासना याः प्रकटीभूता आसंस्तास्तथाविधव्यञ्जकाभावात्तिराहिताः पुनस्तथा- विधव्यञ्जकशरीरादिलाभे प्रकटी भवन्ति । जातिदेशकालव्यवधानेऽपि तासां स्वानुरूपस्मृत्यादिफलसाधन आनन्तर्यं नैरन्तयम्, कुतः, स्मृतिसंस्कारयोरेकरूपत्वात् । तथा ह्यनुष्ठीयमानाकर्मणश्चित्तसत्त्वे वासनारूपः संस्कारः समुत्पद्यते । स च स्वर्गनरकादीनां फलानामङ्कुरीभावः कर्मणां वा यागादीनां शक्तिरूपतयाऽवस्थानम् । कर्तुर्वा तथाविधभोग्यभोक्तृत्वरूपं सामर्थ्यम् । संस्कारास्मृतिः स्मृतेश्च सुखदुःखोपभोगस्तदनुभवाच्च पुनरपि संस्कारस्मृत्यादयः । एवं च यस्य स्मृतिसंस्कारादयो भिन्नास्तयाऽऽनन्तर्याभावे दुर्लभः कार्यकारणभावः । अस्माकं तु यदाऽनुभव एव संस्कारी भवति संस्कारश्च स्मृतिरूपतया परिणमते तदैकस्यैव चित्तस्यानुसंधातृत्वेन स्थितत्वात्कार्यकारणभावो न दुर्घटः ॥ ९॥ भवत्वानन्तर्यं कार्यकारणभावश्च वासनानां यदा तु प्रथममेवानुभवः प्रवर्तते तदा किं वासनानिमित्त उत निर्निमित्त इति शङ्कां व्यपनेतुमाह- तासामनादित्वमाशिषो नित्यत्वात् ॥ १० ॥ तासां वासनानामनादित्वं न विद्यत आदिर्यस्य तस्य भावस्तत्त्वं तासामादिर्ना- १ ख. °लास्ततः । २ . °स्तास्ततः । ३ ख. ग. °मेव तस्मादभि । ४ क. तिर्भद ५ क. लोकान्तरे ६ क. °स्तु ताभ्यो न्याभूनास्ति । ७ ग. शरस्योपभोगभग । ८ ख. ग. 'रणानु। ९ ख. म. रोभूताः । १० क.नुभूतस्म । ११ ख. ग. "न्तर्यमेव । कु. । १२ ख. नानुरू। १३ ख. ग. भोगभो । १४ ग. च सति य. । १५ ग. त्वेनान्वित ।