पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/२५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
वेभू०पा०३सू०४९-५१]

पातञ्जलयोगसूत्राणि

   त्तिलाभो विकरणभावः । सर्ववशित्वं प्रधानजयः । एताः सिद्धयो जितेन्द्रियस्य प्रादु-   
  विन्ति । ताश्चास्मिञशास्त्रे मधुप्रतीका इत्युच्यन्ते । यथा मधुन एकदेशोऽपि स्वदत एवं
  त्येकमेताः सिद्धयः स्वदन्त इति मधुप्रतीकाः ॥ ४८ ॥      .
     इन्द्रियजयमभिधायान्तःकरणजयमाह-

सत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावा.
धिष्ठातृत्वं सर्वज्ञातृत्वं च ॥ ४९ ॥

    तस्मीञद्धे साचिके परिणामे कृतसंयमस्य या सत्त्वपुरुषयोरुत्पद्यते विवेकख्याति-
  र्गुणानां कर्तत्वाभिमानशिथिलीभावरूपा तन्माहात्म्यात्तत्रैव स्थितस्य योगिनः सर्वभा-
  वाधिष्ठातत्वं सर्वज्ञातत्वं च समधिर्भवति । सर्वेषां गुणपरिणामानां भावानां स्त्रास्मिवदा-
  क्रमणं सर्वभावाधिष्ठातत्वं, तेषामेव च शान्तोदिताव्यपदेश्यधर्मित्वेनावस्थितानां यथा-
  वद्विवेकज्ञानं सर्वज्ञातृत्वम् । एषां चास्मिञ्शास्त्रे परस्यां वशीकारसंज्ञायां प्राप्तायां विशोका
  नाम सिद्धिरित्युच्यते ॥ ४९ ॥
    क्रमेण भूमिकान्तरमाह-

तद्वैराग्यादपि दोषवीजक्षये कैवल्यम् ॥ ५० ॥

  एतस्यामपि विशोकायां सिद्धौ यदा वैराग्यमुत्पद्यते योगिनस्तदा तस्मादोषाणां रागा-
दीनां यद्वीजमविद्यादयस्तस्य क्षये निर्मूलने कैवल्यमात्यन्तिकी दुःखनिवृत्तिः पुरुषस्य
गुणानामधिकारपरिसमाप्तो स्वरूपप्रतिष्ठत्वम् ॥ ५० ॥
  अस्मिन्नेव समाधौ स्थित्युपायमाह-
{bold

|स्वाम्युपनिमन्त्रणे सङ्गस्मयाकरणं पुनरनिष्टप्रसङ्गात् ॥ ५१ ॥

    चत्वारो योगिनो भवन्ति । तत्राभ्यासवान्प्रवृत्तमात्रज्योतिः प्रथमः । ऋतंभरप्रज्ञो
 द्वितीयः । भूतेन्द्रियजयी तृतीयः । अतिक्रान्तभावनीयश्चतुर्थः । तत्र चतुर्थस्य(श्च)
 समाधेः प्राप्तसप्तविधप्रान्तभूमिप्रज्ञो भवति । ऋतंभरप्रज्ञस्य द्वितीयां मधुमतीसंज्ञं भूमिकां
 साक्षात्कुर्वतः स्वामिनो देवा उपनिमन्त्रयितारो भवन्ति । दिव्यस्त्रीरसायनादिकं डौक-
 यन्ति । तस्मिन्नुपनिमन्त्रणे नानेन सङ्गः कर्तव्यः । नापि स्मयः। सङ्गकरणे पुनर्विषय-
 भोगे पतति । स्मयकरणे कृतकृत्यमात्मानं मन्यमानो न समाधावुःसहते । अतः सङ्गस्मय-
 योस्तेन वर्जनं कर्तव्यम् ॥ ५१ ॥

- १ . 'स्मिन्बुद्धेः सा । २ . "ते साऽन्यताख्यातिः । गुणा 1 ३ क. पात्तन्मा । ख. पात्तत्तादात्मया । ४ ग. 'माधिर्म । ५ . 'पनिष्ठ । ६ . ग. 'मः । कृन्तान्तर । ५ क. 'धभूमिप्रत्ययस्यान्त्यां म । ग. भूमिप्रशस्यानयां म । ८ ख. 'ति । नत्र ऋ। क. नीवसना