पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/२५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४२ . भोजदेवविरचितवृत्तिसमेतानि- [विभू०पा० ३सू०३९-४२] इयं च रसप्राणादिवहाभ्यो नाडीभ्यो विलक्षणेति, स्वपरशरीरयोर्यदा संचारं जानाति . तदा परकीयं शरीरं मृतं जीवच्छरीरं वा चित्तसंचारद्वारेण. प्रविशति । चित्तं परशरीरे . प्रविशदिन्द्रियाण्यपि अनुवर्तन्ते मधुकरराजमित्र मधुमक्षिकाः । अथ परशरीरप्रविष्टो . योगी स्वशरीरवत्तेर्न व्यवहरति । यतो व्यापकयोश्चितपुरुषयोर्भोगसंकोचे कारणं कर्म तश्चेत्समाधिना क्षिप्तं तदा स्वातन्त्र्यात्सर्वत्रैव भोगनिष्पत्तिः ॥ ३८ ॥ सिद्धयन्तरमाह- उदानजयाज्जलपङ्ककण्टकादिष्व- सङ्ग उत्क्रान्तिश्च ॥ ३९ ॥ समस्तानामिन्द्रियाणां तुषज्वालावद्या युगपस्थिता वृत्तिः सा जीवनशब्दवाच्या । तस्याः क्रियाभेदात्प्राणापानादिसंज्ञाभिर्व्यपदेशः । तत्र हृदयान्मुखेनासिकाद्वारेण वायोः प्रणयनात्प्राण इत्युच्यते। नाभिदेशात्पादाङ्गुष्ठपर्यन्तमपनयनादपानः । नाभिदेशं परिवेष्टय समन्तान्नयनात्समानः । कृकाटिकादेशादा शिरोवृत्तेरुन्नयनादुदानः । व्याप्य नयनात्सर्व- शरीरव्यापी व्यानः । तत्रोदानस्य संयमद्वारेण जपादितरेषां वायूनां निरोधादुर्ध्वगतित्वेन जले महानद्यादौ महति वा कर्दमे तीक्ष्णेषु कण्टकेषु वा न सज्जतेऽतिलघुत्वात् । तूलपिण्डवज्जलादौ मज्जितोऽप्युद्गच्छतीत्यर्थः ॥ ३९ ॥ सिद्धयन्तरमाह- समानजयात्यज्वलनम् ॥ ४०॥ अग्निमावेष्टय व्यवस्थितस्य समानाख्यस्य वायोर्जयात्संयमेन वशीकारान्निरावरणस्याग्नेरुद्भुतत्त्वात्तेजसा प्रज्वलन्निव योगी प्रतिभाति ॥ ४० ॥ सिद्धयन्तरमाह- श्रोत्राकाशयोः संबन्धसंयमाद्दिव्यं श्रोत्रम् ॥४१॥ श्रोत्रं शब्दग्राहकमाहंकारिकमिन्द्रियम् । आकाशं व्योम शब्दतन्मात्रकार्यम् । तयोः सबन्धो देशदेशिभावलक्षणस्तस्मिन्कृतसंयमस्य योगिनो दिव्यं श्रोत्रं प्रवर्तते, युगपत्सूक्ष्मव्यवहितविपकृष्टशब्दग्रहणसमर्थं भवतीत्यर्थः । ४१ ॥ सिद्धयन्तरमाह- कायाकाशयोः संबन्धसंयमाल्लघुतू- ___." लसमापत्तेश्वाऽऽकाशगमनम् ॥ ४२ ॥ कायः पाञ्चभौतिकं शरीरं तस्याऽऽकाशेनावकाशीयकेन यः संबन्धस्तत्र १ ख. ग. च पा' । २ क. 'यं । ३ क. संच प। ४ क. माझे'। ५ ख, ग, ततः । ६ क. °न सर्व व्य' । ७ ग. कर्माभूत्तच्चे' । ८ ख. लादावनिपजस्तदुपरितः तरने। गच्छ ।' ख. देशाविभागल' । १० ख. ग. दानायः ।