पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/२५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[विभूपा०३सू०३६-३८] पातञ्जलयोगसूत्राणि । ४१

      परित्यक्ताहकारसत्वे या चिच्छायासंक्रान्तिस्तत्र कृतसंयमस्य पुरुषविषयं ज्ञानमुपयते ।
      तत्र तदेवंरूपं स्वालम्बनं ज्ञानं सत्त्वनिष्ठः पुरुषो जानाति न पुनः पुरुषो ज्ञाता ज्ञानस्य
      विषपभावमापद्यते । ज्ञेयत्वापतेातृज्ञेययोश्चात्यन्तविरोधात् ॥ ३५ ॥
       . अस्यैव संयमस्य फलमाह---
               ततः  मातिभश्रावणवेदनादर्शास्वादवार्ता जायन्ते ॥३६॥
         ततः पुरुषसंयमादभ्यस्यमानाव्यस्थितस्यापि ज्ञानानि जायन्ते । तत्र  प्रातिभं  पूर्वोक्त
      ज्ञानं तस्याऽऽविर्भावात्सूक्ष्मादिकमर्थं पश्यति । श्रावणं  श्रोत्रेन्द्रियजं ज्ञानं  तस्माञ्च  प्रष्टा.
      दिव्यं दिवि भवं शब्दं जानाति । वेदना स्पर्शेन्द्रियजं ज्ञानं वेद्यतेऽनयेतिं कृत्वा तान्त्रिक्या
      संज्ञया व्यवहियते ।  तस्मादिव्यस्पर्शविषयं  ज्ञानं  समुपजायते ।  आदर्शश्चक्षुरिन्द्रियजं
      ज्ञानम् । आ  समन्तादृश्यतेऽनुभूयते रूमनेनेति  कृत्वा, तस्य प्रकर्षादिव्यं रूपज्ञानमुत्प.
      द्यते । आस्वादो रसनेन्द्रियजं ज्ञानम् । भास्वाधतेऽनेनेति कृत्वा, तस्मिन्प्रकृष्टे दिव्ये रसे
      संविदुपजायते । वार्ता गन्धसंवित् । वृत्तिशब्देन तान्त्रिक्या परिभाषया घ्राणेन्द्रियमुच्यते ।
      वर्तते गन्धविषय इति कृत्वा,  वत्तेणेन्द्रियागजाता  वार्ता  गन्धसंवित् ।  तस्यां प्रकृष्य-
      माणायां दिव्यगन्धोऽनुभूयते ॥ ३६ ॥ 
         एतेषां फलविशेषाणां विषयविभागमाह- .
                   ते समाधावुपसर्गा न्युत्थाने सिद्धयः ।। ३७ ।।
         ते प्राक्प्रतिपादिताः फलविशेषाः समाधेः प्रकर्ष गच्छत उपसर्गा उपदवा विघ्नकारिणः।
      तत्र हर्षविस्मयादिकरणेन समाधिः शिथिली भवति । व्युथाने तु पुनर्भवहारदशायाँ
      विशिष्टफलदायकत्वासिद्धयो भवन्ति ।। ३७ ॥
         सिद्धयन्तरमाह-
                       बन्धकारणशैथिल्यात्यचारसंवेदनाच
                       चित्तस्य  परशरीरावेशः ॥ ३८ ॥
         व्यापकत्वादात्मचितयोनियतकर्मवशादेव शरीरान्तर्गतयो क्तभोग्यभावेन यत्संवेदनमु.
      पजायते स एव शरीरे बन्ध इत्युच्यते । तद्यदा  समाधिवशाद्वन्धकारणं  धर्माधर्माख्यं
      शिथिलं भवति तानवमापद्यते । चितस्य च योऽसौ  प्रचारो  हृदयप्रदेशादिन्द्रियद्वारेण
      विषयाभिमुख्येन प्रसरस्तस्य संवेदनं ज्ञानमियं चित्तवहा  नाडी,  अनया चित्तं वहति,

        १ म. तदे। २ क. निष्ठं पु' । ३ क. 'नातीत्यर्थः । न ४ क. ख. कृष्टं दिव्यं ।
      ५ ख. दिव्यरससं । ६ ख. ग. विहिः ।व । ७ क. ति 1 ८ स. ग. वित्तिः । त।
      क. विशेषधि।