पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/२४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३० . भोजदेवविरचितवृत्तिसमेतानि- [साध०पा०२सू०५१-५५]

        श्रीन्प्राणायामानभिधाय चतुर्थमभिधातुमाह-
                   बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः ॥ ५१ ॥ .
         प्राणस्य बाह्यो विषयो नासाद्वादशान्तादिः । आभ्यन्तरो विषयो हृदयनाभिचक्रादिः ।
       तौ द्वौ विषयावाक्षिप्य पर्यलोज्य यः स्तम्भरूपो गतिविच्छेदः  स  चतुर्थः प्राणायामः ।
       तृतीयस्मात्कुम्भकाख्यादयमस्य विशेषः-स   बाह्याभ्यन्तरविषयावपर्यालोच्यैव ' सहसा
       तप्तोपलनिपतितजलन्यायेन  युगपत्स्तम्भवृत्या निष्पद्यते । अस्य  तु  विषयद्वक्षिपको
       निरोधः । अयमपि पूर्वदेशकालसंख्यामिरुपलक्षितो द्रष्टव्यः ॥ ५१ ॥
         चतुर्विधस्यास्य फलमाह-
                   ततः क्षीयते प्रकाशावरणम् ॥ ५२ ॥
         ततस्तस्मात्प्राणायामात्प्रकाशस्य चित्तसत्त्वगतस्य यदावरणं क्लेशरूपं तत्क्षीयते विनश्य-
       तीत्यर्थः ॥ ५२ ।।
         फलान्तरमाह-
                   धारणासु च योग्यता मनसः ॥ ५३ ॥
         धारणा वक्ष्यमाणलक्षणास्तासु प्राणायामैः क्षीणदोषं मनो यत्र यत्र धार्यते तत्र तत्र
       स्थिरी भवति न विक्षेपं भजते ।। ५३ ॥
         प्रत्याहारस्य लक्षणमाह---
                   स्वविषयासंप्रयोगे चित्तस्वरूपानुकार
                   इवेन्द्रियाणां प्रत्याहारः ॥ ५४ ॥'
         इन्द्रियाणि विषयेभ्यः प्रतीपमाहियन्तेऽस्मिन्निति प्रत्याहारः । स  च  कथं    निष्पद्यत 
       इत्याह-चक्षुरादीनामिन्द्रियाणां  स्वविषयो रूपादिस्तेन  संप्रयोग्यस्तदाभिमुख्येन    वर्तनं
      'तदभावस्तदाभिमुख्यं परित्यज्य स्वरूपमात्रेऽवस्थानं, तस्मिन्सति चित्तस्वरूपमात्रानुकारी-
       जीन्द्रियाणि भवन्ति । यतश्चित्तमनु वर्तमानानि  मधुकरराजमिवे  मक्षिकाः   सर्वाणीन्द्रि-
       याणि प्रतीयन्तेऽतश्चित्तनिरोधे तानि प्रत्याहृतानि भवन्ति । तेषां तत्स्वरूपानुकारः  प्रत्या-
       हार उक्तः ॥ १४ ॥
            प्रत्याहारफलमाह-
                   ततः परमा वश्यतेन्द्रियाणाम् ॥ ५५ ॥
            अभ्यस्यमाने  हि  प्रत्याहारे तथा वश्यानि  आयत्तानीन्द्रियाणि  संपद्यन्ते  यथा
       बाह्यविषयाभिमुखतां नीयमानान्यपि न यान्तीत्यर्थः । तदेवं प्रथमपादोक्तलक्षणस्य.

       '१ ग. ॰लोचयतः स्त° । २ क. निष्पाद्यते । ३ ख. ॰क्यापेक्षको । ४ क. ॰यापेक्षको ॰व मधुम॰ । ग. ॰व मधुकरम॰ । ६ क. ॰कयो॰ ।'