पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/२४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६
भोजदेवविरचितवृत्तिसमेतानि- [साध०पा० २सू०३४-३६]

इदानी वितर्काणां स्वरूपं भेदप्रकारं कारणं फलं च क्रमेणाऽऽह-

वितर्का हिंसादयः कृतकारितानुमोदिता लोभ-
क्रोधमोहपूर्वका मृदुमध्याधिमात्रा दुःखाज्ञा-
नानन्तफला इति प्रतिपक्षमावनम् ॥३४ ॥

 एते पूर्वोक्ता [षितर्का] हिंसादयः प्रथमं त्रिधा भिद्यन्ते कृतकारितानुमोदिता (त) भेदेन । तत्र स्वयं निष्पादिताः कृताः । कुरु कुर्विति प्रयोजकव्यापारण समुत्पादिताः कारिताः । अन्येन क्रियमाणाः साधित्यङ्गीकृता अनुमोदिताः। एतच्च त्रैविध्यं परस्पर- व्यामोहनिवारणायोच्यते । अन्यथा मन्दमतिरेवं मन्येत न मया स्वयं हिंसा कृतेति नास्ति मे दोष इति । एतेषां कारणप्रतिणदनाय लोभक्रोधमोहपूर्वका इति । यद्यपि लोभः प्रथमं निर्दिष्टस्तथाऽपि सर्वक्लेशानां मोहस्यानामनि आत्माभिमानलक्षणस्य निदानत्वा- त्तस्मिन्सति स्वपरविभागपूर्वकत्वेन लोभक्रोधादीनामुद्भवान्मूलत्वमवसेयम् । मोह- पूर्षिका सर्वा दोषजातिरित्यर्थः । लोभस्तष्णा । क्रोधः कृत्याकृत्यविवेकोन्मूलकः प्रज्व- लनात्मकश्चित्तधर्मः । प्रत्येकं कृतादिभेदेन त्रिप्रकारा अपि. हिंसादयो मोहादिकारण. खेन त्रिधा भिद्यन्ते । एषामेव पुनरवस्थाभेदेन त्रैविध्यमाह.---मृदुमध्याधिमात्राः । मृदवो मन्दा न तीवा नापि मध्या मध्या नापि मन्दा नापि तीव्राः । अधिमात्रा. स्तीत्राः । पाश्चात्त्या नत्र भेदाः । इत्थं त्रैविध्ये सति सप्तविंशतिर्भवति । मृदादीन। मपि प्रत्येकं मृदुमध्याधिमात्रभेदात्रैविध्यं संभवति । तद्यथायोगं योज्यम् । तद्यथा --- मृदुमदुर्मुदुमध्यो मृदुतीव्र इति । एषां फलमाह---दुःस्वाज्ञानानन्तफलाः। दुःखं प्रतिकूलतयाऽवभासमानो राजसश्चित्तधर्मः । अज्ञानं मिथ्याज्ञानं संशयविपर्ययरूपं, ते दुःखाज्ञाने अनन्तमपरिच्छिन्नं फलं येषां ते तथोक्ताः । इत्थं तेषां स्वरूपकारणादिभेदेन ज्ञातानां प्रतिपक्षभावनया योगिना परिहारः कर्तव्य इत्युपदिष्टं भवति ॥ ३४ ॥ .  एषामभ्यासवशात्प्रकर्षमागच्छतामनुनिष्पादिन्यः सिद्धयो यथा भवन्ति तथा क्रमेण प्रतिपादयितुमाह---

 

अहिंसाप्रतिष्ठायां तत्संनिधौ वैरत्यागः ॥३५॥

 तस्याहिंसां भावयतः संनिधौ सहजविरोधिनामप्यहिनकुलादीनां वैरत्यागो निर्मत्स- रतयाऽवस्थानं भवति । हिंस्रा अपि हिंस्रत्वं परित्यजन्तीत्यर्थः ॥ ३५ ।। सत्याभ्यासवतः किं भवतीत्याह---

सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वम् ॥ ३६ ॥

क्रियाणा हि क्रिया यागादिकाः फलं स्वर्गादिकं प्रयन्छन्ति । तस्य तु सत्या-

______________________________________________________________________

१ क. ग. मोदनभे । २ ख. लोभकोधौ । ३ ख. दिटो तथाऽ । ४ ख. ग. "ते। तेषां । ५. स्तीवा इति न" । ६ ग. शतिः । म'। ७ दिका फ'। ८ ख. 'च्छति ।।