पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/२३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१८. भोजदेवविरचितवृत्तिसमेतानि- [साध०पा०२सू०५-९]

       विपैर्ययान्वयनिरपेक्षाणां स्वरूपमुपलभ्यते । तस्यां च मिथ्यौरूपाैयां सम्यग्ज्ञानेन निवर्ति-
       तायां दग्धबीजकल्यानाभेषां न क्वचित्प्ररोहोऽस्ति । अतोऽविद्यानिमित्तत्वमविद्यान्वयश्चैतेषां
       निश्चीयते । अतः सर्वेऽपि अविद्याव्यपदेशभाजः । सर्वेषां च क्लेशानां चित्तविक्षेपकारि-
       त्वाद्योगिना प्रथममेव तदुच्छेदे यत्नः काैर्य इति ॥ ४ ॥
          अविद्याया लक्षणमाह -
                         अनित्याशुचिदुःखानात्मसु नित्य-
                         शुचिसुखात्मख्यातिरविद्या ॥५॥
       अतंस्मिस्तदिति  प्रतिभासोऽविद्येत्यविद्यायाः सामान्यलक्षणम् । तस्या  एव    भेदप्रति-    
       पादनम्--अनित्येषु घटादिषु  नित्यत्वाभिमानोऽविद्येति उच्यते । एवमशुचिषु  कायादिषु
       शुचित्वाभिमानः, दुःखेषु च विषयेषु सुखत्वाभिमानः, अनात्मनि शरीर आत्मत्वाभिमानः।
       एतेनापुण्ये पुण्यभ्रमोऽनर्थे चार्थभ्रमो व्याख्यातः ॥ ५ ॥
          अस्मितां लक्षयितुमाह-
                    दृग्दर्शनशक्त्योरेकात्मतै(ते)वास्मिता ॥ ६॥
          दृक्शक्तिः पुरुषः, दर्शनशक्ती रजस्तमोभ्यामनभिभूतः सात्त्रिकः परिणामोऽन्तःकरण-
       रूपः, अनयोभोग्यभोक्तृत्वेन जडाजडत्वेनात्यन्तभिन्नरूपयोरेकतामिमानोऽस्मितेति उच्यते।
       यथा प्रकृतिर्वस्तुतः कर्तृत्वभोक्तृत्वरहिताऽपि कर्त्र्यहं  भोग्यहमित्यभिमन्यते  ।  सोऽयम.
       स्मिताख्यो विपर्यास: क्लेशः ॥६॥
          रागस्य लक्षणमाह-
                            सुखानुशयी रागः ॥ ७ ॥
          सुखमनुशेत इति मुखानुशयी सुखज्ञस्य सुखानुस्मृतिपूर्वकः सुखसाधनेषु तृष्णारूपो
       गधौ रागसंज्ञकः क्लेशः ॥ ७ ॥
          द्वेषस्य लक्षणमाह--
                            दुःखानुशयी द्वेषः ॥ ८ ॥
          दुःखमुक्तलक्षणं, तदभिज्ञस्य तदनुस्मृतिपूर्वकं तत्साधनेषु अनभिर्लंपतो योऽयं    
       निन्दा-स्मकैः क्रोधः स द्वेषलक्षणः क्लेशः ॥ ८ ॥ 
          अभिनिवेशस्य लक्षणमाह--
                 “स्वरसवाही विदुषोऽपि तन्वनुबन्धोऽभिनिवेशः ॥ ९ ॥
          पूर्वजन्मानुभूतमरणदुःखानुभववासनाबलाद्भयरूपः समुपजायमानः शरीरविषयोदेर्मम 

१ ख. ग. ॰पर्यासान्ध॰ । २ क. तस्मान्निथ्याज्ञानरू॰। ३ ग. ॰ध्यभूतायां । ४ क. 

॰पायामविद्यायां स॰ । ५ ख. म. कर्तव्य । ६ क. सुखाभि॰ ।७ क.आत्माभि'। ८ ख. ॰लभ्यता योऽयं निरासो द्वे॰ । ९ ग. ॰कः स । १० क, तथारूढोऽभि॰ । ११ क. ग ॰यादिभिर्म॰ ।