पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/२३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१६ . भोजदेवविरचितवृत्तिसमेतानि- [ समा० पा०.१ सू० ५१ साध० पा.२ ० १] एवं संप्रज्ञातं समाधिमभिधायासंप्रज्ञातं वक्तुमाह- तस्यापि निरोधे सर्वनिरोधा- न्निर्बीजः समाधिः ॥५१॥ तस्यापि संप्रज्ञातस्य निरोधे प्रविलये सति सर्वासां चित्तवृत्तीनां स्वकारणे प्रविलयाद्या या संस्कारमात्रावृत्तिरुदेति तस्यास्तस्या नेति नेतीति केवलं पर्युदसनान्निर्बीजः समाधिराविर्भवति । यस्मिन्सति पुरुषः स्वरूपनिष्टः शुद्धो भवति । तदत्राधिकृतस्य योगस्य लक्षणं चित्तवृत्तिनिरोधपदानां च व्याख्यानमभ्यासवैराग्यलक्षणं तस्योपायद्वयस्य स्वरूपं भेदं चाभिधाय संप्रज्ञातासंप्रज्ञातभेदेन योगस्यं मुख्यामुख्यभेदमुक्त्वा योगाभ्यासप्रदर्शनपूर्वकं विस्तरेणोपायान्प्रदर्श्य सुगमोपायप्रदर्शनपरतयेश्वरस्य स्वरूपप्रमाणप्रभाववाचकोपासनानि तत्फलानि [च ] निर्णीय चित्तविक्षेपांस्तत्सहभुवश्च दुःखादीन्विस्तरेण च तत्प्रतिषेधोपायानेकतत्त्वाभ्यासमैञ्यादीन्प्राणायामांदीन्संप्रज्ञातासंप्रज्ञातपूर्वाङ्गभूतविषयवती प्रवृत्तिरित्यादीना(दींश्चाऽs)ख्यायोपसंहारद्वारेण च समापत्तीः सलक्षणाः सफलाः स्वस्वविषयसहिताश्चोक्त्वा संप्रज्ञातासंप्रज्ञातयोरुपसंहारमभिधाय सबीजपूर्वको निर्बीजः समाधिरभिहित इति व्याकृतो योगपादः ॥ ५१ ॥ इति श्रीमहाराजाधिराजभोजदेवविरंचिताया राजमार्तण्डाभिधायां पातञ्जलयोगशास्त्रसूत्रवृत्ती योगपादः प्रथमः ॥ १ ॥ अथ भोजदेवविरचित्तवृत्तिसहितयोगसूत्रेषु द्वितीयः साधनपादः। ते ते दुष्प्रापयोगर्द्धिसिद्धये येन दर्शिताः । उपायाः स जगन्नाथरूयक्षोऽस्तु प्रार्थिताप्तधे !! तदेवं प्रथमे पादे समाहितचित्तस्य सोपायं योगमभिधाय व्युत्थितचित्तस्यापि कथमुपायाभ्यासपूर्वको योगः सात्म्यमुपयातीति तत्साधनानुष्ठानप्रतिपादनाय क्रियायोगमाह- तपःस्वाध्यायेश्वरप्रणिधानानि क्रियायोगः ॥१॥ तपः शास्त्रान्तरोपदिष्टं कृच्छ्चान्द्रायणादि । स्वाध्यायः प्रणवपूर्वाणां मन्त्राणां १ख ग. तस्य । २ क. यान सं० । ३ क. °वा दृष्टिरु । ल. °घा वृत्ति। ४ क. सत्रा । ५ क. क्षगस्यो। ६ ख. स्य भे। ७ ख. नाक्रम त । ग. नाकवत । ८ क. ध्यादिपाणा ! ९ म. 'दीनां सं° । १० ख. ग. 'पूरिङ्ग । ११ ख. त्यादिना । १२ के. °पत्तिलक्षणकरसहितां स्व । १३ क. हितां चोक्त्वा । १४ क. गः स्वास्थ्यम् ।