पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/२२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[समा०पा० १सू०३२--३४] पातञ्जलयोगसूत्राणि । कुतश्चिन्निमित्तादुत्पन्नेषु विक्षेपेषु एते दुःखादयः प्रवर्तन्ते । तत्र दुःखं चित्तस्य राजसः परिणामो बाधनालक्षणः । यद्वाधात्वपाणिनस्तदपघाताय प्रवर्तन्ते । दौर्मनस्य बाह्याभ्यन्तरैः कारणैर्मनसो दौस्थ्यम् । अङ्गमेजयत्वं सर्वाङ्गीणो वेपथुरासनमनःस्थैर्यस्य बाधकः । प्राणो यद्बाह्यं वायुमाचामति स श्वासः । यत्कौष्ठयं वायुं निःश्वसिति स प्रश्वासः । त एते विक्षेपैः सह प्रवर्तमाना यथोदिताम्यासवैराग्याभ्यां निरोद्धव्या इत्येषामुपदेशः ॥ ३१ ॥ सोपद्रवविक्षपप्रतिषेधार्थमुपायान्तरमाह-- तत्प्रतिषेधार्थयेकतत्त्वाभ्यासः ॥ ३२॥ तेषां विक्षेपाणां प्रतिषेधार्थमेकस्मिन्कस्मिंश्चिदभिमते तत्त्वेऽभ्यासश्चेतसः पुनः पुनर्निवेशन का यद्बलात्प्रत्युदितायामेकाग्रतायां विक्षेपाः प्रणाशमुपयान्ति ॥ ३२ ॥ इदानीं चित्तसंस्कारापादकपरिकर्मकथनमुपायान्तरमाह-- मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्य- विषयाणां भावनातश्चित्तप्रसादनम् ॥ ३३ ॥ मैत्री सौहार्दम् । करुणा कृपा । मुदिता हर्षः । उपेक्षौदासीन्यम् । एता यथाक्रम सुखितेषु दुःखितेषु पुण्यवत्सु अपुण्यवत्सु च विभावयेत् । तथा हि-सुखितेषु साँधु एषा सुखित्वमिति मैत्री कुर्यान्न तु ईर्ष्याम् । दुःखितेषु कथं नु नामैषां दुःखनिवृत्तिः स्यादिति कृपामेव कुर्यान्न ताटस्थ्यम् । पुण्यवत्सु पुण्यानुमोदनेन हर्षमेव कुर्यात्न तु किमेते पुण्य- वन्त इति विद्वेषम् । अपुण्यवत्सु चौदासीन्यमेव भावयेन्नानुमोदनं न वा द्वेषम् । सूत्रे सुखदुःखादिशब्दैस्तद्वन्तः प्रतिपादिताः । तदेवं मैत्र्यादिपरिकर्मणा पिते. प्रसीदति सुखेन समाधेराविर्भावो भवति । परिकर्म चैतद्बाह्यं कर्म । यथा. गणिते मिश्रकादिव्यवहारो गणितनिष्पत्तये संकलितादिकर्मोपकारकत्वेन प्रधानकर्मनिष्पत्तये भवति एवं द्वेषरागादिप्रति- पक्षभूतमैत्र्यादिभावनया समुत्पादितप्रसादं चित्तं संप्रज्ञातादिसमाधियोग्यं, संपद्यते । रागद्वेषावेव मुख्यतया विक्षेपमुत्पादयतः । तौ चेत्समूलमुन्मूलितौ स्यातां. तदा प्रसन्नत्वान्मनसो भवत्येकाग्रता ॥ ३३॥ उपायान्तरमाह- प्रच्छर्दनविधारणाभ्यां वा प्राणस्य ॥ ३४ ॥ प्रच्छर्दनं कौष्ठ्यस्य वायोः प्रयत्नविशेषान्मात्राप्रमाणेन बहिर्निःसारणम् । विधारणं, मासप्रमाणेनैव प्राणस्य, वायोर्बहिर्गतिविच्छेदः । स च द्वाभ्यां प्रकाराभ्यां। बाह्यस्याभ्यः १. क. या ते वि। २ ख. ग. प्रशमम। ३ ख. °षु स्यादेषां। ४. क. साधुषु। ५. स्व. "मादक । ६ ख. 'तं सत्त्वाभिधं 1७ क. "स्यान्न । .