पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/२१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

{ समा०पा०१सू०३-७] पातञ्जलयोगसूत्राणि । योगिन्याविति । अनयोर्द्वयोरेकाग्रनिरुद्धयोर्भूम्येर्यश्चित्तस्यैकाग्रतारूपः परिणामः स योग इत्युक्तं भवति । एकाग्रे बहिर्वृत्तिनिरोधः । निरुद्धे च सर्वासां वृत्तीनां संस्काराणां च प्रविलय इत्यनयोरेव भूम्योर्योगस्य संभवः ॥ २ ॥ इदानी सूत्रकारश्चित्तवृत्तिनिरोधपदानि व्याख्यातुकामः प्रथमं चित्तपदं व्याचष्टे--- तदा द्रष्टुः स्वरूपेऽवस्थानम् ॥३॥ द्रष्टुः पुरुषस्य तस्मिन्काले स्वरूपे चिन्मात्ररूपतायामवस्थानं स्थितिर्भवति । अयमर्थः- उत्पन्नविवेकख्यातेश्चित्संक्रमभावात्कर्तृत्वाभिमान निवृत्तौ पोन्मुक्तपरिणामायां बुद्धावात्मनः स्वरूपणावस्थानं स्थितिर्भवति ॥ ३ ॥ व्युत्थानदशायां तु तस्य किं रूपमित्या (त्यत आ) ह वृत्तिसारूप्यमितरत्र ॥ ४ ॥ इतरत्र योगादन्यस्मिन्काले वृत्तयो या वक्ष्यमाणलक्षणास्ताभिः सारूप्यं तद्रूपत्वम् । अयमर्थः-~यादृश्यो वृत्तयः सुखदुःखमोहात्मिकाः प्रादुर्भवन्ति तादृग्रूप एव संवेद्यते व्यवहर्तृभिः पुरुषः । तदेवं यस्मिन्नेकाग्रतया परिणते विविक्तः स्वस्मिन्रूपे प्रतिष्ठितो भवति । यस्मिंश्चेन्द्रियवृत्तिद्वारेण विषयाकारेण परिणते पुरुषस्तैदाकार इव परिभाव्यते, यथा जलतरङ्गेषु चलत्सु चन्द्रश्चलन्निव प्रतिभासते तच्चित्तम् ॥ ४ ॥ वृत्तिपदं व्याख्यातुमाह- वृत्तयः एश्वतय्यः क्लिष्टाक्लिष्टाः ॥ ५॥ वृत्तयश्चित्तस्य परिणामविशेषाः । वृत्तिसमुदायरूपस्यावयविनो या अवयरूपा वृत्तप- स्तदपेक्षया तयप्प्रत्ययः । एतदुक्तं भवति–पञ्च वृत्तयः । कीदृश्यः, क्लिष्टा अक्लिष्टाः, क्लेशैर्वक्ष्यमाणलक्षणैराक्रान्ताः क्लिष्टाः । तद्धिपरीता अक्लिटाः ॥ ५ ॥ एती एव पञ्च वृत्तयः संक्षिप्योद्दिश्यन्ते- प्रमाणविपर्ययविकल्पनिद्रास्मृतयः ॥ ६ ॥ आसां क्रमेण लक्षणमाह- प्रत्यक्षानुमानागमाः प्रमाणानि ॥ ७ ॥ अत्रातिप्रसिद्धत्वात्प्रमाणानां शास्त्रकारेण भेदनिरूपणेनैव गतत्यालक्षणस्य न पृथ. ५ ख ग. निराधे । २ क. बता । ३ क. 'तं चित्त 1 ४ ख. 'श्चित्तसंक । ५ क. प्रोच्छन्ना । ख. मोन्मुखप। ६ क. बुद्धौ चाऽऽत्म १७ ख. 'पेन । ८ ग. कि स्वरू। ९ ख रूपं भवतीत्या । १० ख. ग. यो व। ११ क. त्तयो दुःखमोहसुखायामि । १२ क. ते चितिशक्तः स्व" । १३ क. प्रतिष्ठान । १४ ख. कारपरिणतेः पु। १५: क. °स द्रु कार एव । १६ ख. ते ॥ ४ ॥ तवृत्ति । १७ क. म. 'धा अक्लि । १८ क. 'यल ण या । १९ क. भूता वृ । २० ख. श. ता । २१ रु.. ग. 'यः मुर्दिश्य व्याख्या यन्ने । २२ क. दलक्षणे ।