पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/२०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
सू० २४]
१९९
पातंजलयोगसूत्राणि।
                 
                 स चेदर्थश्चित्तमात्रं स्यात्कथं प्रज्ञयैवं प्रज्ञारूपमवधार्येत । तस्मा-
                 प्रतिबिम्बीभूतोऽर्थः प्रज्ञायां येनावधार्यते स पुरुष इति । एवं
                 ग्रहीतृग्रहणग्राह्यस्वरूपचित्तभेदात्रयमप्येतजातितः प्रविभजन्ते ते
                 सम्यग्दर्शिनस्तरधिगतः पुरु[१]षः ॥ २३ ॥
                     
                      कुतश्च-
                         तदसंख्येयवासनाभिश्चित्रमपि परार्थ
                         संहत्यकारित्वात् ॥ २४ ॥
                  
                     तदेतञ्चित्तमसंख्येयाभिर्वासनाभिरेव चित्रीकृतमपि परार्थं
                 परस्य भोगापवर्गार्थं न स्वार्थ संहत्यकारित्वाद्गृहवत् । संहत्य-
                 कारिणा चित्तेन न स्वार्थेन भवितव्यं, न [२]सुखचित्तं सुखार्थ न
                 ज्ञानं ज्ञानार्थमुभयमप्येतत्परार्थम् । यश्च भोगेनापवर्गेण चार्थे-
           यदि युक्तिबोधितोऽपि वै[३]यात्याद्वदेत्तत्र हेतुमाह --स चेदात्मरूपोऽर्थश्चित्तमात्रं स्यान्न
           तु ततो व्यतिरिक्तस्ततः कथं प्रज्ञयैव प्रज्ञारूपमवधार्येत स्वात्मनि वृत्तिविरोधात् ।
           उपसंहरति--तस्मादिति । समीचीनोपदेशेनानुकम्पिता भवन्तीत्याह--एव[४]मिति ।
           जातितः स्वभावत इत्यर्थः || २३ ||
              चित्तातिरिक्तात्मसद्भावे हेत्वन्तरमवतारयति--कु[५]तश्चेति । तदसंख्येयवासना-
           भिचिवमपि परार्थे संहत्यकारित्वात् । यद्यप्यसंख्येयाः कर्मवासनाः क्लेशवासनाच
           चित्तमेवाधिशेरते नतु पुरुषम् । तथा च वासनाधीना विपाकाश्चित्ताश्रयतया चित्तस्य
           भोक्ततामावहन्ति, भोक्तुरर्थे च भोग्यमिति सर्व चित्तार्थ प्रातं, तथाऽपि तच्चित्तमसंख्येय-
           वासनाविचित्रमपि परार्थम् । कस्मात् । संहत्यकारित्वादिति सूत्रार्थः । व्याचष्टे--
           तदेतदिति । सादेतचित्तं संहत्यापि करिष्यति स्वार्थ च भविष्यति कः खलु विरोध
           इति यदि कश्चिद्व्यात्तं प्रत्याह---संहत्यकारिणेति । सु[६]खचित्तमिति भोगमुपलक्षयति ।
           तेन [७]दुःखचित्तमपि द्रष्टव्यम् । ज्ञानमित्यपवर्ग उक्तः । एतदुक्तं भवति-सुखदुःखे
           चित्ते प्रतिकूलानुकलात्मके नाऽऽत्मनि संभवतः । स्वात्मनि वृत्तिविरोधात् । न
           चान्योऽपि संहत्यकारी साक्षात्परम्परया वा सुखदुःखे विदधानस्ताभ्यामनुकूलनीयः
           प्रतिकूलनीयो वा । तस्माद्यः साक्षात्परम्परया वा न सुखदुःखयोाप्रियते स 
           एवाऽऽभ्यामनुकूलनीयः प्रतिकूलनीयो वा । स च नित्योदासीनः पुरुष एव-

  1. १ ग. "रुष इति ॥ २३ ॥
  2. २ क. ख. सुखं चि ।
  3. ३ ख.वैधाद्वै जात्या। ज.झ.वैजात्या ।
  4. ४ ख.ज.स.वमेतदिति।
  5. ५ ख.इतश्चेति ।
  6. ६ क.ख.सुखं चि ।
  7. ७ क.दखे वि।