पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/२०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
सू० २०]
१९५
पातञ्जलयोगसूत्राणि ।

यति । प्रकाशश्चायं :प्रकाश्यप्रकाशकसंयोगे: दृष्टः । न व
स्वरूपमात्रेऽस्ति संयोगः । किं च स्वाभासं चित्तमित्यग्राह्यमेव
कस्यचिदिति शब्दार्थः । तद्यथा स्वात्मप्रतिष्ठमाकोशं न परमति-
ठमित्यर्थः । स्वबुद्धिप्रचारप्रतिसंवेदनात्सत्त्वानां प्रवृत्तिदृश्यते-
युद्धोऽहं भीतोऽहममुत्र मे रागोऽमुत्र मे क्रोध इति । एतत्स्वबुद्धे-
रग्रहणे न युक्तमिति ॥ १९ ॥

 एकसमये चोभयानवधारणम् ॥ २० ॥
 न चैकस्मिन्क्षणे स्वपररूपावधारणं युक्तं, क्षणिकवादिनो
यद्भवनं सैव क्रिया तदेव च कारकमित्यभ्युपगमः ॥ २० ॥

प्रकाशश्वायमिति । अयमिति पुरुषस्वभावात्प्रकाशाद्वयवच्छिनत्ति, क्रियारूपः प्रकाश इति यावत् । एतदुक्तं भवति--या या क्रिया सा सा सर्वा कर्तृकरणकर्मसंबन्धेन दृष्टा । यथा पाको दृष्टश्चैत्रामितण्डुलसंबन्धेन यथा वा प्रकाशनम् । तथा च प्रकाशोऽपि क्रियेति तयाऽपि तथा भवितव्यम् । संबन्धश्च भेदाश्रयो नाभेदे संभवतीत्यर्थः । किं च स्वाभासं चित्तमित्यग्राह्यमेव कस्यचिदिति शब्दार्थः । स्यादेतत् । मा भूग्राह्यं चित्तम् । न हि ग्रहणस्याकारणस्याव्यापकस्य च निवृत्तौ चित्तनिवृत्तिरित्यत आह-स्वबुद्धीति । बुद्धिश्चित्तं, प्रचारा व्यापाराः, सवाः पाणिनः, चित्तस्य वृत्तिभेदाः क्रोधलोभादयः स्वाश्रयेण चिंत्तन स्वविषयेण च सह प्रत्यात्ममनुभूयमानाश्चित्तस्याग्राह्यतां विषटयन्तीत्यर्थः । स्वबुद्धिप्रचारप्रतिसंवेदनमेव विशदयति-कुदोऽहमिति ।। १९॥ एकसमये चोभयानवधारणम् । स्वाभासं विषयाभासं चित्तमिति अवाणो न तावद्येनैव व्यापारणाऽऽमानमवधारयति तेनैव विषयमपीति वक्तुमर्हति । न ह्यविलक्षणो भ्यापारः कार्यभेदाय पर्याप्तस्तस्मादृयापारभेदोऽङ्गीकर्तव्यः । न च वैनाशिकानामुत्पत्तिभे. दातिरिक्तोऽस्ति व्यापारः । न चैकस्या एवोत्पत्तेरविलक्षणायाः कार्यवैलक्षण्यसंभवः । तस्य ऽऽकस्मिक वप्रसङ्गात् । न चैकस्योत्पत्तिद्वयसंभवः । तस्मादर्थस्य च ज्ञानरूपस्य चावधारणं नैकस्मिन्समय' इति । तदेतद्भाष्येणोच्यते-न चैकस्मिन्क्षण इति । तथा चोक्तं वैनाशिकैः--

   

"भूतिर्येषां किया सैव कारक सैव चोच्यते " इति ।
___ तस्मादृश्यावीतञ्चित्तस्य सदातनं स्वभासदमपनयद्रष्टारं च द्रष्टुरपरिणामित्वं च
दर्शयतीति सिद्धम् ॥ २०॥


 १ क. स. काशंपित्यप्रतिष्ठान ! २ क. भरत' । ३ अ. भव चित्र

सू०२०) पातञ्जलयोगसूत्राणि । १९५ यति । प्रकाशश्चायः:प्रकाश्यप्रकाशकसंयोगे: दृष्टः । न च स्वरूपमात्रेऽस्ति संयोगः । किं च स्वाभासं चित्तमित्यग्राह्यमेव कस्यचिदिति शब्दार्थः । तद्यथा स्वात्मप्रतिष्ठमाकाशं न परप्रतिष्ठमित्यर्थः । स्वबुद्धिप्रचारप्रतिसंवेदनात्सत्त्वानां प्रवृत्तिर्दृश्यते- क्रुद्धोऽहं भीतोऽहममुत्र मे रागोऽमुत्र मे क्रोध इति । एतत्स्वबुद्धेरग्रहणे न युक्तमिति ॥ १९ ॥</poem>}}

 एकसमये चोभयानवधारणम् ॥ २० ॥
 न चैकस्मिन्क्षणे स्वपररूपावधारणं युक्तं, क्षणिकवादिनो
यद्भवनं सैव क्रिया तदेव च कारकमित्यभ्युपगमः ॥ २० ॥

मित्यर्थः । स्वबुद्धिपचारपतिसंवेदनात्सत्वानां प्रवृत्तिदृश्यते- क्रुद्धोऽहं भीतोऽहममुर मे रागोऽमुत्र मे क्रोध इति । एतत्स्वबुद्धे- रग्रहणे न युक्तमिति ॥ १९ ॥ एकसमये चोभयानवधारणम् ॥ २० ॥ न चैकस्मिन्क्षणे स्वपररूपावधारणं युक्तं, क्षणिकवादिनो यद्भवनं सैव क्रिया तदेव च कारकमित्यभ्युपगमः ।। २० ॥ प्रकाशश्चायमिति । अयमिति पुरुषस्वभावात्प्रकाशाद्वयवच्छिनत्ति, क्रियारूपः प्रकाश इति यावत् । एतदुक्तं भवति-~या या क्रिया सा सा सर्वा कर्तृकरणकर्मसंबन्धेन दृष्टा । यथा पाको दृष्टश्चैत्रामितण्डुलसंबन्धेन यथा वा प्रकाशनम् । तथा च प्रकाशोऽपि क्रियेति तयाऽपि तथा भवितव्यम् । संबन्धश्च भेदाश्रयो नाभेदे संभवतीत्यर्थः । किं च स्वाभासं चित्तमित्यग्राह्यमेव कस्यचिदिति शब्दार्थः । स्यादेतत् । मा भूद्ग्राह्यं चित्तम् । न हि ग्रहणस्याकारणस्याव्यापकस्य च निवृत्तौ चित्तनिवृत्तिरित्यत आह-स्वबुद्धीति । बुद्धिश्चित्तं, प्रचारा व्यापाराः, सत्त्वाः प्राणिनः, चित्तस्य वृत्तिभेदाः क्रोधलोभादयः स्वाश्रयेण चिंत्तन स्वविषयेण च सह प्रत्यात्ममनुभूयमानाश्चित्तस्याग्राह्यतां विघटयन्तीत्यर्थः । स्वबुद्धिप्रचारप्रतिसंवेदनमेव विशदयति-क्रुद्धोऽहमिति ॥ १९ ॥ एकसमये चोभयानवधारणम् । स्वाभासं विषयाभासं चित्तमिति ब्रुवाणो न तावद्येनैव व्यापारेणाऽऽत्मानमवधारयति तेनैव विषयमपीति वक्तुमर्हति । न ह्यविलक्षणो व्यापारः कार्यभेदाय पर्याप्तस्तस्माद्वयापारभेदोऽङ्गीकर्तव्यः । न च वैनाशिकानामुत्पत्तिभेदातिरिक्तोऽस्ति व्यापारः । न चैकस्या एवोत्पत्तेरविलक्षणायाः कार्यवैलक्षण्यसंभवः । तस्य ऽऽकस्मिकत्वप्रसङ्गात् । न चैकस्योत्पत्तिद्वयसंभवः । तस्मादर्थस्य च ज्ञानरूपस्य चावधारणं नैकस्मिन्समय इति । तदेतद्भाष्येणोच्यते-न चैकस्मिन्क्षण इति । तथा चोक्तं वैनाशिकैः- भूतिर्येषां क्रिया सैव कारक सैव चोच्यते " इति । तस्मादृश्यत्वमेतञ्चित्तस्य सदातनं स्वाभासदमपनद्रष्टार व द्रष्टुरपरिणामित्वं च दर्शयतीति सिद्धम् ॥ २०॥ १ क. स. काक्त्यिमातिष्ठा । २ क. भजीत' । ३ अ. मेव चिन । 66