पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/१९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

स० १३ ] पातञ्जलयोगसूत्राणि ।


                                       धर्मी चानेकधर्मस्वभावस्तस्य चाध्वभेदेन धर्माः प्रत्यव-
                              स्थिताः । न च यथा वर्तमान व्यक्तिविशेषापन्नं द्रव्यतोऽस्त्ये-
                             वमतीतमनागतं च । कथं तर्हि, स्वेनैव व्यङ्गन्येन स्वरूपेणाना-
                             गतमस्ति । स्वेन चानुभूतव्यक्तिकेन स्वरूपेणातीतमिति । वर्त.
                            मानस्यैवाध्वनः स्वरूपव्यक्तिरिति न सा भवत्यतीतानागतयो-
                            रध्वनोः । एकस्य चाध्वनः समये द्वावध्वानौ धर्मिसमन्वागतौ
                           भवत एवेति नाभूत्वा भावस्त्रयाणामध्वनामिति ॥ १२॥
                                                ते व्यक्तसूक्ष्मा गुणात्मानः ॥ १३ ॥
                                   ते खल्वमी त्रयध्वानो धर्मा वर्तमाना व्यक्तात्मानोऽतीता-
                              नागताः सूक्ष्मात्मानः षडविशेषरूपाः । सर्वमिदं गुणानां संनि-
                              वेशविशेषमात्रमिति परमार्थतो गुणात्मानः । तथा च शास्त्रा-
                              नुशासनम् -
                                            "गुणानां परमं रूपं न दृष्टिपथमृच्छति ।
                                             यत्तु दृष्टिपथं प्राप्तं तन्मायेव सुतुच्छकम् " इति ॥ १३ ।।
                        णाऽऽह-~-धर्मी चेति । प्रत्येकमवस्थानं प्रत्यवस्थितिरिति । द्रव्यत इति द्रव्ये धर्मिणि
                       सार्वविभक्तिकस्तसिः । यद्यतीतानागतावतीतानागतत्वे न स्तस्तर्हि वर्तमानसमये तत्त्वा-
                       भावान्न स्यातामित्यत आह–एकस्य चेति । प्रकृतमुपसंहरति-इति नाभूत्वा भाव
                       इति ॥ १२ ॥
                                 स्यादेतत् । अयं तु नानापकारो धर्मिधर्मावस्थापरिणामरूपो विश्वभेदप्रपञ्चो न प्रधा-
                             नादेकस्माद्भवितुमर्हति । न ह्यविलक्षणात्कारणात्कार्यभेदसंभव इत्यत आह-ते व्यक्त-
                             सूक्ष्मा गुणात्मानः । ते त्रयध्वानो धर्मा व्यक्ताश्च सूक्ष्माश्च गुणात्मानो न त्रैगुण्याति-
                            रिक्तमेषामस्ति कारणम् । वैचित्र्यं तु तदाहितानादिक्लेशवासनानुगताद्वैचित्र्यात् ।
                                       यथोक्तं वायुपुराणे-"वैश्वरूप्याप्रधानस्य परिणामोऽयमद्भूतः"
                                                                              [वा० पु० ५३ । १२० इति ॥
                                        व्यक्तानां पृथिव्यादीनामेकादशेन्द्रियाणां च वर्तमानानामतीतानागतत्वं, षडवि.
                                  शेषा यथायोगं भवन्ति । संप्रति विश्वस्य नित्यानित्यरूपे विभजन्नित्यरूपमाह-सर्व
                                  मिदमिति । दृश्यमानं संनिवेशः संस्थानभेदवान्परिणाम इत्यर्थः । अत्रैक षष्टितन्त्रशास्त्र-
                                                १ ग. वा । २ म. ह. 'मः || ज. विशे । ४ ज. यवरणिकर ।
                                         ५. धर्मधर्थन । ६ क. नाती । ७ ज. झ. पति ।