पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/१७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सू० ४६]पातञ्जलयोगसूत्राणि । १६५

वशित्वं भूतभौतिकेषु वशी भवत्यवश्यश्चान्येषाम् । ईशितृत्वं तेषां प्रभवाप्ययव्यूहानामीष्टे । यत्र कामावसायित्वं सत्यसंकल्पता यथा संकल्पस्तथा भूतप्रकृतीनामवस्थानम् । नच शक्तोऽपि पदार्थविपर्यासं करोति । कस्मात् । अन्यस्य यत्र कामावसायिनः पूर्वसिद्धस्य तथा भूतेषु संकल्पादिति । एतान्यष्टावैश्वर्याणि ।

{{bold|

कायसंपद्वक्ष्यमाणा । तद्धर्मानभिघावश्च पृथ्वी मूर्त्या न निरु- णद्धि योगिनः शरीरादिक्रियां, शिलामप्यनुविशतीति । नाऽऽपः स्निग्धाः क्लेदयन्ति । नाग्निरुष्णो दहति । न वायुः प्रणामी वहति । अनावरणात्मकेऽप्याकाशे भवत्यावृतकायः सिद्धाना- मप्यदृश्यो भवति ॥४५॥

}

रूपलावण्यबलवज्रसंहननत्वानि कायसंपत् ॥ ३.४६॥

दर्शनीयः कान्तिमानतिशयबलो वज्रसंहननश्चेति ॥ ४६ ॥}}


द्धिमाह-वशित्वं भूतानि पृथिव्यादीनि भौतिकानि गोघटादीनि तेषु वशी स्वतन्त्री भवति, तेषां ववश्यस्तत्कारणतन्मात्रपृथिव्यादिपरमाणुवीकारात्तत्कार्यवीकारस्तेन यानि यथाऽवस्थापयति तानि तथाऽवतिष्ठन्त इत्यर्थः । अन्वयविषयसंयमजयासिद्धिमाह-- इशितृत्वं तेषां भूतभौतिकानां विजितमूलप्रकृतिः सन्यः प्रभव उत्पादो यश्चाप्ययो विनाशों यश्च व्यहो यथावदवस्थापनं तेषामोष्टे । अर्थवत्त्वसंयमासिद्धिमाह-यत्र कामावसा- यित्वं सत्यसंकल्पता । विजितगुणार्थवत्त्वो हि योगी यद्यदर्थतया संकल्पयति तत्तस्मै प्रयोजनाय कल्पते । विषमप्यमृतकार्ये संकल्प्य भोजयजीवयतीति । स्यादेतद्यथा शक्तिवि- पर्यासं करोत्येवं पदार्थविपर्यासमपि कस्मान्न करोति । तथाच चन्द्रमसमादित्यं कुर्यात्कु है च सिनीवालीमित्यत आह-नच शक्तोऽपीति । न खल्वेते यत्र कामावसायिनस्तत्र- भवतः परमेश्वरस्याऽऽज्ञामतिक्रमितुमुत्सहन्ते । शक्तयस्तु पदार्थानां जातिदेशकालावस्था- भैदेनानियतस्वभावा इति युज्यते तासु तदिच्छानुविधानमिति । एतान्यष्टावैश्वर्याणि ।

तद्धर्मानभिघात इति । अणिमादिप्रादुर्भाव इत्यनेनैव तद्धर्मानभिघातसिद्धौ पुनरु- पादानं कायसिद्धिवदेतत्सूत्रोपबद्धसकलविषयसंयमफलवत्त्वज्ञापनाय । सुगममन्यत् ॥४५॥

कायसंपदमाह-रूपलावण्यवलवजसंहननत्वानि कायसंपत् । वास्येव. संहन- नमवयवव्यूहो दृढो निबिडो यस्य स तथोक्तः ॥ १६॥


१ ज. ज. 'शिवं । २ न. शित्वं । ३ ख. ज. "स्थान । ४ अ. पदक'५ स.

न.झ.तथा।