पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/१६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सू० ४३] पातञ्जलयोगसूत्राणि । १६३ .. शब्देनोपात्तभेदावयवानुगतः समूह उभये देवमनुष्याः । समूहस्य देवा एको भागो मनुष्या द्वितीयो भागस्ताभ्यामेवाभिधीयते समूहः । स च भेदाभेदविवक्षितः । आम्राणां वनं ब्राह्मणानां संघ आम्रवर्ण ब्राह्मणसंघ इति । - स पुनर्द्विविधो युतसिद्धावयवोऽयुतसिद्धावयवश्च । युतसिद्धावयवः समूहो वनं संघ इति । अयुतसिद्धावयवः संघातः शरीरं वृक्षः परमाणुरिति । अयुतसिद्धावयवभेदानुगतः समूहो द्रव्यमिति पतञ्जलिः । एतत्स्वरूपमित्युक्तम् ।। __ अथ किमेषां सूक्ष्मरूपं, तन्मात्र भूतकारणं, तस्यैकोऽवयवः परमाणुः सामान्यविशेषात्माऽयुतसिद्धावयवभेदानुगतः समुदाय


द्वितीयं प्रकारमाह-शब्देनोपात्तभेदावयवानुगतः समूह उभये देवमनुष्या इति । देवमनुष्या इति हि शब्देनोभ्यशब्दवाच्यस्य समूहस्य भागौ भिन्नावुपात्तौ । ननूभयशब्दात्तावदवयवभेदो न प्रतीयते तत्कथमुपात्तभेदावयवानुगत इत्यत आह--ताभ्यां भागाभ्यामेव समूहोऽभिधीयते । उभयशब्देन भागद्वयवाचिशब्दसहितेन समूहो वाच्यः, वाक्यस्य वाक्यार्थवाचकत्वादिति भावः । 'पुनर्द्वैविध्यमाह-स चेति । भेदेन चाभेदेन च विवक्षितः । भेदविवक्षितमाह- आम्राणां वनं ब्राह्मणानां संघ इति । भेद एवं षष्टीश्रुतेः, यथा गर्गाणां गौरिति । अभेदविवक्षितमाह-आम्रवणं ब्राह्मणसंघ इति । आम्राश्च ते वनं चेति समहसमूहिनोरभेदं विवक्षित्वा सामानाधिकरण्यमित्यर्थः । विधान्तरमाह-स पुनर्द्विविधः । युतसिद्धावयवः समूहः । युतसिद्धाः पृथक्सिद्धाः सान्तराला अवयवा यस्य स तथोक्तः, यूथं वनमिति । सान्तराला हि तदवयवा वृक्षाश्च गावश्च । अयुतसिद्भावयश्च समूहो वृक्षो गौः परमाणुरिति । निरन्तरा हि तदवयवाः सामान्यविशेषा वा सास्नादयो वेति । तदेतेषु, समूहेषु द्रव्यभूतं समूहं निर्धास्यति- अयुतसिद्धेति । तदेवं प्रासङ्गिक द्रव्यं व्युत्पाद्य प्रकृतमुपसंहरति-एतत्स्वरूपमित्युक्तमिति । - - तृतीयं रूपं विवक्षुः पृच्छति- अथेति । उत्तरमाह-तन्मात्रमिति । तस्यै- कोऽवयवः परिमाणभेदः परमाणुः, सामान्य मूर्तिः, शब्दादयो विशेपास्तदात्मा, अयुतसिद्धा निरन्तरा येऽवयवाः सामान्य विशेषास्तद्भेदेष्वनुगतः समुदायः । यथा च १ ख. ज. झ. रिगामझे' । २ ज. 'मानेऽय' ।