पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/१६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१५८ पाचस्पतिकतरीकासंगाजत पासमान्पसमेतानि

 यनादुदान आशिरोवृत्तिःव्यापी व्यान इतिएषां प्र[१]धानं
प्राणःउदानजयाज्जलपङ्ककण्टकादिष्वसङ्ग उत्क्रान्तिश्च पाय-

णकाले भवतितां वशित्वेन प्रतिपद्यते ॥ ३९ ।।

       समानजयाज्ज्वलनम् ॥ ३.४० ॥
       
जितसमानस्तेजस उपध्मानं कृत्वा ज्वक[२]लयति ॥ ४०॥

       'श्रोत्राकाशयोः संबन्धसंयमाद्दिव्यं श्रोत्रम्॥३.४१॥   
       

सर्वश्रोत्राणामाकाशं प्रतिष्ठां[३] सर्वशब्दानां च। यथोक्तम्--


माभेरा च पादतलादस्य वृत्तिः । उन्नयनाद् नयनादसादीनामुदानः । मा नासिकाप्रादा

च शिरसो वृत्तिरस्य । पापी  व्यानः । एषा मुक्तानां प्रधानं प्राणस्तदुत्क्रमे सर्वोत्क्रम

"प्राणमुत्क्रामन्तमनु सर्वे प्राणा उत्क्रान्ति" [बृ०४।।२ ] इति । तदेवं प्राणादीनां

क्रियास्थानंभेदेन भेदं प्रतिपाद्य सूत्रार्थमवतारयति --उदानजयादिति । उदाने कृतसंयम-

स्तजयाज्जलादिभिर्न प्रतिहन्यते । उत्क्र् निॠ्चिराचिरादिमाग[४]ण भवति प्रायणकाले । तस्मात्ता- मुत्क्रान्ति वशित्वेन प्रतिपद्यते। प्राणादिसंयमात्तद्विज[५]ये भूतजन एताः क्रियाः स्थानैविजया- दिभेदात्प्रतिपत्ताः ॥ ३९ ॥ समानजयाज्ज्वलनम् । तेजसः शारीरस्योपम्मानमुत्तेजनम् ॥ १० ॥

स्वार्थसंयमादम्बाचयशिष्टं श्रावणाद्यक्तं संप्रति श्रावणाद्ययऻदेव संयमऻच्छ्,वणादि भवती.त्याह---श्रोत्राकाशयोः संवन्धसंयमादिव्यं श्रोत्रम् । संयमविषयं श्रोत्रम संबन्धमाधाराधेयभावमाह-सर्वश्रोत्राणामाहंकारिकाणामप्याकाशं कर्णशकुलीविवरं प्रतिष्ठा तदायतनं श्रोत्रं तदुपकार,पकाराभ्यां श्रोत्रस्योपकारापकारदर्शनात् - शब्दानां च श्रोत्रसह- कमरणंी पार्थिवादिशब्दग्रहणे कर्तव्ये कर्णशष्कुलीसुषिर्र[६]वति श्रोत्रं स्वाश्रय[७]नभोगतासाधार- दृष्टम् ।गन्धादिगुणसहकारिभिघ्राणादिभि[८]र्वा[९]ह्यं । आहंकारिकमपि घ्राणरसनत्वकचक्शुः स्रोत्रं र्भूताधिष्ठानमेव भूतोपकारापकाराभ्यां प्राणा, दीनामुपकारापकारदर्शनादित्युक्तम् । तच्छेदं श्रोत्रमाहंकारिकमयःप्रतिममयस्कान्तमणिकल्पेन वक्तृवक्रसमुत्पन्नेन वस्थेन शब्देनाऽऽकृष्टं स्वे[१०]वृत्ततिपरम्परया वक्तवक्रमागतं शब्दमालोचयति । णशब्दमपेक्षते ।

  1. ..१ ग.घ. च. ज. प्रधानः ।
  2. २ ग. घ. उ. "लति ।
  3. ३ ख. ज. श°1
  4. ५ अ. नभेदापवनविजयादिषु प्रतिं । ।
  5. ४ क.ज. "ये विभूतय एव ताः लियास्था'।
  6. ६. ख, ररूपं मभः हा
  7. ७ ज. यमः।
  8. ८ म. म. 'बांने पृ
  9. ९।क.झ.कार्यर्ये।
  10. १०. प्रामाहीमामुपकासयय वं