पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१२ वाचस्पतिकतटीकासंवलितव्यासभाष्यसमेतानि- [ १ समाधिपादे-

                   यथा देशान्तरमाप्तेर्गतिमञ्चन्द्रतारकं चैत्रवत् , विन्न्व्यश्चाप्तिर-
                   गतिः । आप्तेन दृष्टोऽनुमितो वाऽर्थः परत्र स्वबोधसंक्रान्तये शब्दे-
                   नोपदिश्यते, शब्दातदर्थविषया वृत्तिः श्रोतुरागमः । यस्याश्र-
                   देयार्थों वक्ता न दृष्टानुमितार्थः स आगमः प्लवते । मूलवक्तरि
                    तु दृष्टानुमितार्थे निर्विप्लवः स्यात् ॥ ७॥ 
                           विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम् ॥ ८॥
        विशेषेषु संबन्धग्रहणाभावेन सामान्यमेव सुकरसंबन्धग्रहणं गोचरयतीति । उदाहरणमाह-
       यथेति । चौ हेत्वर्थे । विन्ध्योऽगतिर्यतस्तस्मात्तस्याप्राप्तिरतो गतिनिवृत्तौ प्राप्तेनिव्रत्तिदै.
       शान्तरप्राप्तेर्गतिमञ्चन्द्रतारकं चैत्रवदिति सिद्धम् । आगमस्य वृत्तेर्लक्षणमाह-आप्तेनेति।
       तत्त्वदर्शनकारुण्यकरणपाटवाभिसंबन्ध आप्तिस्तयों वर्तत इत्याप्तस्तेन दृष्टोऽनुमितो वाऽर्थः ।
       श्रुतस्य पृथगनुपादानं तस्य दृष्टानुमितमूलत्वेन ताभ्यामेव चरितार्थत्वादाप्तचित्तवर्तिज्ञानस-
       दृशस्य ज्ञानस्य श्रोतृचित्ते समुत्पादः स्वबोधप्तम्क्रान्तिस्तस्यै, अर्थ उपदिश्यते श्रोतृहिताहि.
       तपातिपरिहारोपायतया प्रज्ञाप्यते । शेषं सुगमम् । यस्याऽऽगमस्याश्रद्धेयार्थों वक्ता, यथा
       यान्येव दश दाडिमानि तानि षडपूपा भविष्यन्तीति । न दृष्टानुमिताओं यथा चैयं वन्देत
       स्वर्गकाम इति । स आगमः प्लवते । नन्वेवं मन्वादीनामप्यागमः प्लवेत । न हि तेऽपि
        दृष्टानुमितार्थाः । यथाऽऽहु:-
             यः कश्चित्कस्यचिद्धर्मो मनुना परिकीर्तितः ।
             स सर्वोऽभिहितो वेदे सर्वज्ञानमयो हि सः" ।
       इत्यत आह-मूलवक्तरि त्विति । मूलवक्ता हि तत्रेश्वरो दृष्टानुमितार्थ इत्यर्थः ॥७॥
       विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम् । विपर्यय इति लक्ष्यनिर्देशः । मिथ्या-
       ज्ञानमित्यादि लक्षणम् । यज्ज्ञानप्रतिभासिरूपं, तद्रूपाप्रतिष्टमेवातद्रूपप्रतिष्ठम् । यथाऽ-
       श्राद्धभोजीति । अतः संशयोऽपि संगृहीतः । एतावाम्स्तु विशेषः-तत्र ज्ञानारू-
       दैवाप्रतिष्ठता द्विचन्द्रादेस्तु बाधज्ञानेन । नन्वेवं विकल्पोऽपि तद्रूपाप्रतिष्ठानाद्विचारतो
       विपर्ययः प्रसज्येतेत्यत आह--मिथ्याज्ञानमिति । अनेन हि सर्वजनीनानुभवसिद्धो
       बाध उक्तः । स चास्ति विपर्यये न तु विकल्पे, तेन व्यवहारात् । पण्डितरूपाणामेव
                              १ क. प. च. पार । २ क. 'या सहव।