पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/१५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

· वाचस्पतिकृतटीकासंवलितव्यासभाष्यसमेतानि- [ ३ विभूतिपादे-

                                                क्रियाकारकात्मा तदर्थः प्रत्ययश्च । कस्मात् । सोऽयमित्याभि-
                                   संबन्धादेकाकार एव प्रत्ययः संकेत इति ।

__ यस्तु श्वेतोऽर्थः स शब्दप्रत्यययोरालम्बनीभूतः । स हि

                                               स्वाभिरवस्थाभिर्विक्रियमाणो न शब्दसहगतो न बुद्धिसहगतः ।
                                              एवं शब्द एवं प्रत्ययो नेतरेतरसहगत इत्यन्यथा शब्दोऽन्य-
                                               थाऽर्थोऽन्यथा प्रत्यय इति विभागः । एवं तत्प्रविभागसंयमा-
                                               योगिनः सर्वभूतरुतज्ञानं संपद्यत इति ॥ १७ ॥
                                               

संस्कारसाक्षात्करणात्पूर्वजातिज्ञानम् ॥ १८॥

व्यासभाष्यम् - द्वये खल्वमी संस्काराः स्मृतिक्लेशहेतवो वासनारूपाः, विपाकहेतवो धर्माधर्मरूपाः। ते पूर्वभवाभिसंस्कृताः परिणाम – चेष्टा – निरोध – शक्ति जीवन – धर्मवदपरिदृष्टाश्वित्तधर्माः। तेषु संयमः


                                 अर्थ विभजते-क्रियाकारकात्मा तदर्थस्तयोः शब्दयोरर्थः क्रियात्मा कारकात्मा च ।
                                 प्रत्ययं विभजते-प्रत्ययश्चेति । चशब्देन तदर्थ इत्येतत्पदमत्रानुकृष्यते । तदत्रान्यपदार्थ.
                                 प्रधानं संबध्यते । स एव क्रियाकारकात्माऽर्थो यस्य स तथोक्तः । नन्वभेदेन प्रतीते:
                                 शब्दार्थप्रत्ययानां संकरात्कुतः प्रविभाग इत्याशयवान्पृच्छति-कस्मादिति । उत्तरमाह-
                                 सोऽयमित्यभिसंबन्धादिति । संकेतोपाधिरेकाकारप्रत्ययो नतु तात्त्विक इत्यर्थः ।
                                 संकेतस्य निमित्तता दर्शिता संकेत इति सप्तम्या ।
                                              परमार्थमाह-यस्तु श्वेतोऽर्थ इति । अवस्था नवपुराणत्वादयः । सहगतः संकीर्णः ।
                                   एवं च प्रविभागसंयमाद्यागिनः सर्वेषां भूतानां पशुमृगसरीसृपवयःप्रभृतीनां यानि रुतानि
                                   तत्राप्यव्यक्तं पदं तदर्थस्तत्प्रत्ययश्चेति । तदिह मनुष्यवचनवाच्यप्रत्ययेषु कृतः संयमः
                                   समानजातीयतया तेष्वपि कृत एवेति । तेषां रुतं तदर्थभेदं तत्प्रत्ययं च योगी जाना.
                                   तीति सिद्धम् ॥ १७॥
                                            संस्कारसाक्षात्करणात्पूर्वजातिज्ञानम् । ज्ञानजा हि संस्काराः स्मृतियोऽविद्या-
                                  दिसंस्कारा अविद्यादीनां क्लेशानां हेतवः । विपाको जात्यायुर्भोगरूपस्तस्य हेतवो धर्माधर्मरूपाः । पूर्वेषु भवेष्वभिसंस्कृता निष्पादिताः स्वकारणैर्यथासंस्कृतं व्यञ्जनं कृतमिति गम्यते।

परिणामचेष्टानिरोधशक्ति जीवनान्येव धर्माश्चित्तस्य तद्वदपरिदृष्टाश्चित्तधर्मस्तेषु श्रुतेष्वनुमितेषु