पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/१२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
right
पातञ्जलयोगसूत्राणि ।


व्युत्थानसंस्काराश्चित्तधर्मा न ते प्रत्ययात्मका इति प्रत्य-
यनिरोधे न निरुद्धा निरोधसंस्कारा अपि चित्तधर्मास्तयो-
रभिभवप्रादुर्भावी व्युत्थानसंस्कारा हीयन्ते. निरोधसंस्कारा
आधीयन्ते । निरोधक्षणं चित्तमन्वेति तदेकस्य चित्तस्य प्रति-
क्षणमिदं संस्कारान्यथात्वं निरोधपरिणामः । तदा संस्कारशेष
चित्तमिति निरोधसमाधौ व्याख्यातम् ॥ ९॥
तस्य प्रशान्तवाहिता संस्कारात् ॥१०॥
निरोधसंस्काराभ्यासपाटवापेक्षा प्रशान्तवाहिता चित्तस्य
भवति । तत्संस्कारमान्ये व्युत्थानधर्मिणा संस्कारेण निरोधधै-
मसंस्कारोऽभिभूयत इति ॥ १०॥
सर्वार्थतैकाग्रतयोः क्षयोदयौ चि-
तस्य समाधिपरिणामः ॥ ११॥
सर्वार्थता चित्तधर्मः । एकाग्रताऽपि चित्तधर्मः । सर्वार्थ-
तायाः क्षयस्तिरोभाव इत्यर्थः । एकाग्रताया उदय आविर्भाव

[१]


निवर्तन्त इति तन्निवृत्तौ न निरोधसंस्कारोऽपेक्षितव्य इत्यत आह-व्युत्थानसंस्कारा इति । न कारणमात्रनिवृत्तिः कार्यनिवृत्तिहेतुर्मा भुत्कुविन्दनिवृत्तावपि पटस्य निवृत्तिरपि तु यत्कारणात्मकं यत्कार्य तत्कारणनिवृत्तौ तत्कार्यनिवृत्तिः । उत्तरे च क्लेशा अविद्यात्मान इत्युक्तमतस्तनिवृत्तौ तेषां निवृत्तिरुपपन्ना । न त्वेवं प्रत्ययात्मानः संस्काराश्चिरनिरुद्वे प्रत्यये संप्रति स्मरणदर्शनात् । तस्मात्प्रत्ययनिवृत्तावपि तन्निवृत्तौ निरोधसंस्कारप्रचय एवोपासनीय इत्यर्थः । सुगममन्यत् ॥ ९ ॥ सर्वथा व्युत्थानसंस्काराभिभवे तु बलवता निरोधसंस्कारेण चित्तस्य कीदृशः पार. णाम इत्यत आह-तस्य प्रशान्तवाहिता संस्कारात् । व्युत्थानसंस्कारमलरहितनिरो. धसंस्कारपरम्परामात्रवाहिता प्रशान्तवाहिता । कस्मात्पुनः संस्कारपाटवमपेक्षते न तु संस्कारमात्रमित्यत आह-तत्संस्कारमान्य इति । तदिति निरोधं परामृशति । ये तु नाभिभूयत इति पठन्ति ते तदा व्युत्थानं परामशन्ति ॥ १० ॥ संप्रज्ञातसमाधिपरिणामावस्थां चित्तस्य दर्शयति---सर्वार्थतकाग्रतयोः क्षयोदयौ चित्तस्य समाधिपरिणामः । विक्षिप्तता सर्वार्थता । सन्न विनश्यतति क्षयस्तिरोभावो नासदुत्पद्यत इति उदय आविर्भावः । स्वात्मभूतयोः सर्वार्थतैकाग्रतयोर्धर्मयोर्यावपायो-

  1. १ ग. य. द. निरोधसंस्काराम्य । २ क. ख. घ. ङ. च धर्मः सं ।