पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/१२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२२
[३ विभूतिपादे-
वाचस्पतिकृतडीकासंचलितव्यासभाष्यसमेतानि-


तदपि बहिरङ्ग निर्वाजस्य ॥ ८ ॥
तदप्यन्तरङ्ग साधनत्रयं निर्बीजस्य योगस्य बहिरङ्गं भवति ।
कस्मात् , तदभावे भावादिति ।। ८॥
अथ निरोधचित्तक्षणेषु चलं गुणवृत्तमिति कीदृशस्तदा चित्त
परिणाम:--
.व्युत्थाननिरोधसंस्कारयोरभिन्न-
वप्रादुर्भावी निरोधक्षणचित्ता-
न्वयो निरोधपरिणामः ॥ ९ ॥

[१]


साधनत्रयस्य संप्रज्ञात एवान्तरङ्गत्वं न त्वसंप्रज्ञाते तस्य निर्वाजतया तैः सह समा- नविषयत्वाभावात्तेषु चिरनिरुद्धेषु संप्रज्ञातपरमकाष्टापरनामज्ञानप्रसादरूपपरवैराग्यानन्तर. मुत्पादाचेत्याह- तदिति । तदपि बहिरङ्ग निर्वीजस्य । समानविषयत्वमन्तरङ्ग- स्वप्रयोजकमिह न तु तदनन्तरभावस्तस्य बहिरङ्गेश्वरप्रणिधानवर्तितया सव्यभिचारत्वादिति स्थिते सव्यभिचारमप्यन्तरङ्गलक्षणं तदनन्तरभावित्वमस्य नास्ति । तस्मादूरापेताऽन्तरङ्गता संयमस्यासंप्रज्ञात इति दर्शयितुं तदभावे भावादित्युक्तम् ॥ ८ ॥ ___ परिणामत्रयसंयमादित्यत्रोपयोक्ष्यमाणपरिणामत्रयं प्रतिपिपादयिषुर्निजिप्रसङ्गेन पृच्छति- अथेति । व्युत्थानसंप्रज्ञातयोश्चित्तस्य स्फुटतरपरिणामभेदाचयानुभवान्न प्रश्नावतारो निरोधे तु नानुभूयते परिणामः । न चाननुभूयमानो नास्ति, चित्तस्य त्रिगुणतया चलत्वेन गुणानां क्षणमप्यपरिणामस्यासंभवादित्यर्थः । प्रश्नोत्तरं सत्रम् -व्युत्थाननिरोधसंस्कार- योरभिभवप्रादुर्भावौ निरोधक्षणचित्तान्वयो निरोधपरिणामः । असंप्रज्ञातं समाधिमपेक्ष संत्रज्ञातो व्युत्थानम् । निरुध्यतेऽने ति निरोधो ज्ञानमसादः परं वैराग्यं तयोर्युत्थाननिरोधसंस्कारयोरभिभवप्रादुर्भावौ । तत्र व्युत्थानसंस्कारस्याभिभवो निरोध. संस्कारस्याऽऽविर्भावश्चित्तस्य धर्मिणो निरोक्क्षणय निर धावसरस्य द्वयोरवस्थयोरन्धयः । नहि चित्तं धर्मि संप्रज्ञातावस्थायामसंप्रज्ञातावस्थायां च संस्काराभिभवप्रादुर्भावयोः स्वरूपेण भिद्यत इति । ननु यथोत्तरे क्लेशा अविद्यामूला अविद्यानिवृत्तौ निवर्तन्त इति न तु तन्निवृत्तौ पृथक्प्रयत्नान्तरमास्थीयत एवं व्युत्थानप्रत्ययमूलाः संस्कारा व्युत्थान प्रत्ययनिवृत्तावेष ४ तदितीत्यधिकम् ।

  1. १ ख. ज. अ. ननि।