पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/१२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२० ·
[ ३ विभूतिपादे-
वाचस्पतिकृतटीकासंवलितव्यासभाष्यसमेतानि-


  त्रयमेकत्र संयमः ॥४॥
तदेतद्धारणाध्यानसमाधित्रयमेकत्र संयमः । एकविषयाणि
त्रीणि साधनानि संयम इत्युच्यते । तदस्य त्रयस्य तान्त्रिकी
परिभाषा संयम इति ॥ ४॥
तज्जयात्मज्ञालोकः ॥५॥
तस्य संयमस्य जयात्समाधिप्रज्ञाया भवत्यालोको यथा
यथा संयमः स्थिरपदो भवति तथा तथा समाधिप्रज्ञा विशारदी
भवति ॥ ५॥
तस्य भूमिषु विनियोगः ॥ ६ ॥
तस्य संयमस्य जितभूमेर्याऽनन्तरा भूमिस्तत्र विनियोगः ।

 " क्षेत्रज्ञः करणी ज्ञानं करणं तदचेतनम् ।

निष्पाद्य मुक्तिकार्य वै कृतकृत्यं निवर्तते " [वि०पु०६।७।९२] इति ॥ ३ ॥

 धारणाध्यानसमाधिरित्येतत्रयस्य तत्र तत्र नियुज्यमानस्य प्रातिस्त्रिकसंज्ञोच्चारणे गौरवं स्यादिति लाववाथ परिभाषासूत्रम+वतारयति-त्रयमेकत्र संयमः। व्याचष्टे-एकविष-याणीति ( तदेतदिति)। वाचकल्वशङ्कामपनयति-तदस्येति। तन्यते व्युत्पाद्यते योगो येन शास्त्रेण तत्तन्त्रं तद्भवा तान्त्रिकी ।संयमप्रदेशाः " परिणामत्रयसंयमात् " [ यो० सू०३।१६ ] इत्येवमादयः ॥ ४ ||

 संयमविजयस्याभ्याससाधनस्य फलमाह-तज्जयात्प्रज्ञालोकः। प्रत्ययान्तरानभिभू- तस्य निर्मलप्रवाहेऽवस्थानमालोकः प्रज्ञायाः। सुगमं भाष्यम् ॥ ५॥
 क पुनर्विनियुक्तस्य संयमस्य फलमेतदित्यत आह-तस्य भूमिषु विनियोगः । भूमि विशेषयति भाष्यकार:-तस्येति। जिताया भूमेर्याऽनन्तरा भूमिरवस्थाऽजिता तत्र विनि- योगः । स्थूलविषये सवितर्के समाधौ वशीकृते संयमेन संयमस्याविजिते निर्वितर्के विनि-योगः । तस्मिन्नपि वशीकृते सविचारे विनियोगः । एवं निर्विचारे विनियोग इत्यर्थः । अत एव स्थूलविषयसमापत्तिसिद्धौ सयां पुराणे तत्तदायुधभूगापनयेन सूक्ष्म-विषयः समाधिरवतारित:-

" ततः शड्ख्गदाचक्रशाड्गार्र्दिरहितम् बुवः|
चिन्तयेद्भगवद्रूपं प्रशान्तं साक्षसूत्रकम् ||

+ अवतारयतीन्यधिक प्रतिभाति ।

{{{1}}}