पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/१२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सू. २-३] पातञ्जलयोगसूत्राणि ।

                   तत्र प्रत्ययैकतानता ध्यानम् ॥ २ ॥
               तस्मिन्देशे ध्येयालम्बनस्य प्रत्ययस्यैकतानता सहशः प्रवाहः      
              प्रत्ययान्तरेणापरामृष्टो ध्यानम् ॥ २॥
                           तदेवार्थमात्रनिर्भासं स्वरू-
                           पशून्यमिव समाधिः ॥३॥
              ध्यानमेव ध्येयाकारनिर्भासं प्रत्ययात्मकेन स्वरूपेण शून्य-
           मिव यदा भवति ध्येयस्वभावावेशात्तदा समाधिरित्युच्यते ।। ३ ॥
                   समस्थितोरुजड्घं च स्वस्तिकाङ्घ्रि॓वराम्बुजम् ।
                   चिन्तयेद्ब्रह्मभूतं तं पीतनिर्मलवाससम् ॥
                   किरीटचारुकेयूरकटकादिविभूषितम् ।
                   शार्ङ्गचक्रगदाखड्गशस्ङ क्षवलयान्वितम्॥                   
                   चिन्तयेत्तन्मयो योगी समाधायाऽऽत्ममानसम् ।
                   तावद्याबहृढीभूता तत्रैव नृप धारणा ॥
                   एतदातिष्ठतोऽन्यद्वा स्वेच्छया कर्म कुर्वतः ।
     नापयाति यदा चित्तं सिद्धां मन्येत तां तदा ” [वि०पु०६।७।७७-८५] इति ॥ १॥
      धारणासाध्यं ध्यानं लक्षयति--तत्र प्रत्ययैकतानता ध्यानम् । एकतानतै.
     काग्रता । सुगभं भाष्यम् । अत्रापि पुराणम्___                               
                     " तद्रूपप्रत्ययैकाग्र्यसंततिश्चान्यनि स्पृहा ।
        तद्भधानं प्रथमैरङ्गैः षड्भिर्निष्पाघते नृप " [वि०पु०६।७।८९] इति ॥ २ ॥
      भ्यानसाध्यं समाधि लक्षयति-तदेवार्थमात्रनिर्भासं स्वरूपशुन्यमिव समाधिः ।
     व्याचष्टे-ध्यानमेवेति । ध्येयाकारनिर्भासमिति । ध्येयाकारस्यैव निर्भासो न
     ध्यानाकारस्येति । अत एवाऽऽह-शून्यमिति । ननु शून्यं चेत्कथं ध्येयं प्रकाशेतेत्यत
      आह-इवेति । अत्रैव हेतुमाह-ध्येयस्वभावावेशादिति ।
       अत्रापि पुराणम्-" तस्यैव कल्पनाहीनं स्त्ररूपग्रहणं हि यत् ।
          मनसा ध्याननिष्पाद्यं समाधिः सोऽभिधीयते " [वि०पु०६।७।९० ] इति ॥
        ध्येयाद्दयानस्य भेदः कल्पना तद्धीनमित्यर्थः । अष्टाङ्गयोगमुक्त्वा खाण्डिक्याय
      कैशिध्वज उपसंजहार---

१ ख. च. ते ॥ ३ ॥ तत्रय । २ क. ज, झ. निकरा । ३ ख. ज. झ. याञ्चितम् ।