पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/१२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सू० ५५ पातञ्जलयोगसूत्राणि। ११७

               द्धानीन्द्रियाणि नेतरेन्द्रियजयक्त्मयत्नकृतमुपायान्तरमपेक्षन्ते
               योगिन इति ॥ ५५ ॥
                 इति श्रीपातञ्जले सांख्यप्रवचने योगशास्त्रे श्रीमव्यास-
                        भाष्ये द्वितीयः साधनपादः ॥२॥
         -----------------------------------------------------------
          निराशङ्कतया परमेत्युच्यते । नेतरेन्द्रियजयवदिति । यथा यतम्पनसंज्ञायामेके-
          न्द्रियजयेऽपीन्द्रियान्तरजयाय प्रयत्नान्तरमपेक्षन्ते नचैवं चित्तनिरोधे बाह्येन्द्रियनिरोधाय
          प्रयत्नान्तरापेक्षेत्यर्थः ।। ५५ ।।
                        क्रियायोगं जगौ क्लेशान्विपाकान्कर्मणाभिह् ।
                        तदुःखत्वं तथा व्यूहान्पादे योगस्य पञ्चकम् ॥ इति ॥ १ ॥
                   इति श्रीवाचस्पतिमिश्रविरचितायां पातञ्जलयोगसूत्रभाष्यव्याख्यायां
                                 द्वितीयः साधनपादः ॥ २ ॥
                                     ---------







          ------------------------------------------------------------                
                                    १ ख. ज. नैवं ।