पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/११९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सू० ५३-५४ ] पातञ्जलयोगसूत्राणि । . . कि च-- धारणासु च योग्यता मनप्तः ॥ ५३ ॥ प्राणायामाभ्यासादेव । “ प्रच्छर्दनविधारणाभ्यां वा प्राण- म्य" इति वचनात् ॥ ५३॥ अथ कः प्रत्याहारः-- स्वविषयासंप्रयोगे चित्त[१]स्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः ॥ ५४ ॥ स्वविषयसंप्रयोगाभावे चित्तस्वरूपानुकार इवेति, चित्तनि- रोधे चित्तवनिरुद्धानीन्द्रियाणि नेतरेन्द्रियजयवदुपायान्तरमपे- क्षन्ते । यथा मधुकररा[२]जं मक्षिका उत्पतन्तमनूत्पतन्ति निविश- "प्राणाख्यमनिलं वश्यमभ्यासाकुरुते तु यः । प्राणायामः स विज्ञेयः सबीजोऽबीज एव च ।। परस्परेणाभिभवं प्राणापानौ यदाऽनिलौ । कुरुतस्तद्विधानेन तृतीयं संयमात्तयोः " (वि०पु० ६७/४०४१ ) इति ॥ ५२ ॥ किं च धारणासु च योग्यता मनसः । प्राणायामो हि मनः स्थिरीकुर्व- न्धारणासु योग्यं करोति ॥ ५३ ॥ ___तदेवं यमादिभिः संस्कृतः संयमाय प्रत्याहारमारभते । तर, लक्षणसूत्रमवतारयितुं पृच्छति-अथेति । स्वविषयासंप्रयोगे चि[३]त्तस्वरूपानुकार इन्द्रियाणां प्रत्या- हारः । चित्तमपि मोहनीयरञ्जनीयकोगायः शब्दादिभिर्विषयैर्न संप्रयुज्यते तदसंप्रयोगा- च्चक्षुरादीन्यपि न संप्रयुज्यन्त इति सोऽयमिन्द्रियाणां चित्तस्वरूपानुकारः । यत्पुनस्तत्वं चित्तमभिनिविशते न त[४]दिन्द्रियाणि बाये[५]विषया[६]णीत्यननुकारोऽपि । अत उक्तमनुकार इवेति । स्वविषयासंप्रयोगस्य साधारणस्य धर्मस्य चित्तानुकारनिमित्तत्वं सप्तम्या दर्श- यति-स्वेति । अनुकारं विवृणोति-चित्तनिरोध इति । द्वयोनिरो[७]धहेतुश्च प्रयत्नस्तुल्य इति सादृश्यम् । अत्रैव दृष्टान्तमाह-यथा मधुकरराजमिति । दान्तिके १ के. ग. घ. ङ. च. छ. 'त्तस्य स्व । २ क. गजानं म । ३ क. 'तस्य स्व । ४ क. झ. तन्द्रियाणां बा'। ख. तत्रेन्द्रियाणामनुकारो विषयाणाम् । अ। ५क, 'यवि. षयवि । ६ क. "याणामन । झ. 'याण मनु । ७ क. रोये निरधिहेती च प । ज.

  • रोधानिरोध° १८ क, राजानमि ।
  1. 1
  2. 2
  3. 3
  4. 4
  5. 5
  6. 6
  7. 7