पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/१०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१०२ . वाचस्पतिकृतटीकासंवलितव्यासभाष्यसमेतानि- [ २ साधनपादे-

                           यथाक्रममेषामनुष्ठानं स्वरूपं च वक्ष्यामः ॥ २९॥
                           तत्र-
                                अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः ॥ ३० ॥
 तत्राहिंसा सर्वथा सर्वदा सर्वभूतानामनभिद्रोहः । उत्तरे च

यमनियमास्तन्मूलास्तत्सिद्धिपरतयैव तत्प्रतिपादनाय प्रतिपाद्यन्ते । तदवदातरूपकरणायैवोपादीयन्ते । तथा चोक्त-स खल्वयं ब्राह्मणो यथा यथा व्रतानि बहूनि समादित्सते तथा तथा प्रमादकृतेभ्यो हिंसानिदानेभ्यो निवर्तमानस्तामेवावदातरूपामहिंसां करोति।

 सत्यं यथार्थे वाड़मनसे । यथा दृष्टं यथाऽनुमितं तथा वाङ्मनश्चेति । परत्र स्वबोधसंक्रान्तये वागुक्ता, सा यदि न वञ्चिता
                 ङ्गानि।अभ्यासवैराग्यश्रद्धावीर्यादयोऽपि यथायोगमतेष्वेव स्वरूपतो नान्तरीयकतया
                 चान्तर्भावयितव्याः ॥ २९॥

_ यमनियमाद्यङ्गान्युद्दिश्य यमनिर्देशकं सूत्रमवतारयति---तत्रेति । अहिंसासत्यास्ते-

                यब्रह्मचर्योपरिग्रहा यमाः । योगाङ्गमहिंसामाह-सर्वथेति । ईदृशीमहिसां स्तौति-
                उत्तरे चेति । तन्मूला इत्यहिंसामपरिपाल्य कृता अप्यकृतकल्पा निष्फलत्वादित्यर्थः ।
                तत्सिद्धिपरतयैवानुष्ठानम् । अहिंसा चेन्मूलमुत्तरेषां कथं तेऽहिंसासिद्धिपरा इत्यत आह.-
                तत्प्रतिपादनाथेति । सिद्धिर्ज्ञानं नोत्पत्तिरित्यर्थः । स्यादेतत् । अहिंसाज्ञानार्था यद्युत्तरे
                कृतं तैरन्यत एव तदवगमादित्यत आह-तदवदातेति । यद्युत्तरे नानुष्ठीयेरन्नहिंसा
                मलिना स्यादसत्यादिभिरित्यर्थः । अत्रैवाऽऽगमिकानां संमतिमाह-तथा चेति । सुुगमम् ।
                     सत्यलक्षणमाह-यथार्थे वाङ्मनसे इति । यथाशब्दं साकाङ्क्षं पूरयति-
                यथा दृष्टमिति । प्रतिसंबन्धिनं तथाशब्दं प्रतिक्षिपति–तथा वाङ्मनश्च विवक्षायां
                कर्तव्यायामिति । अन्यथा तु न सत्यमेतत्सोपपत्तिकमाह-परत्र पुरुषे स्वबोधसं.
                क्रान्तये स्वबोधसदृशबोधजननाय वागुक्तोच्चारिता, अतः सा यदि न वञ्चिता
                वञ्चिका  यथा द्रोणाचार्येण स्वतनयाश्वत्थाममरणमायुष्मन्सत्यधनाश्वत्थामा हत
                इति पृष्टस्य युधिष्ठिरस्य प्रतिवचनं हस्तिनमभिसंधाय सत्यं हतोऽश्वत्थामेति,
                   १ ग. °मः । अ । २ ग. प. उ. 'तया त° । ३ ज. निदर्शकं । ४ ज. पक्षि ।