पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/१०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
सू० २७]
९७
पातञ्जलयोगसूत्राणि

सत्त्वपुरुषान्यताप्रत्ययो विवेकख्यातिः । सा त्वनिवृत्तमि-
थ्याज्ञाना पवते । यदा मिथ्याज्ञानं दग्धवीजभावं वन्थ्यप्रसवं
संपद्यते सदा विधूतक्लेशरजसः सत्त्वस्प परे वैशारये परस्या
चशीकारसंज्ञायां वर्तमानस्य विवेफप्रत्ययप्रवाहो निर्मलो भवति ।
“सा विवेकख्यातिरविप्लवा होनोपायः । सतो मिथ्याज्ञानस्य
दग्धबीजभावीपममः पुनश्चाप्रसव इत्येष मोक्षस्य मार्गो सनस्यो-
पाय इति ॥ २६ ॥
तस्य समधा प्रान्तभूमिः प्रज्ञा ॥ २७ ॥
तस्येति प्रत्युदितख्यातेः अत्याम्नायः । सप्तधेति अशुद्धयावर-
णमलापगमाञ्चित्तस्य प्रत्ययान्तरानुरुपादे सति ससमकारैव प्रज्ञा
विवेकिनो भवति ।
___ तद्यथा--परिज्ञातं हेयं नास्य पुनः परिक्षेवमस्ति । क्षीणा
हेयहेतवो न पुनरेतेषां क्षेतव्यमस्ति । साक्षात्कृतं निरोधसमा.

समधिगता साक्षात्कारवती विवेकख्यातिनिवर्तितसवासनमिथ्याज्ञाना निर्विश्वा हानोपाय इति । शेषं सुगमं भाष्यम् ।। २६ ॥ विषेकख्यातिनिधायाः स्वरूपमाह सूत्रेण--तस्य सप्तथा प्रान्तभूमिः प्रज्ञा । व्याचष्टे-तस्यति मत्युदितख्यातेर्वर्तमानख्यातेर्योगिनः प्रत्याम्नायः परामर्शः । अशुद्धिरेवाऽऽधरणं चित्तमस्त्रस्य तदेव मलं तस्यापगमाञ्चित्तप्त्य - प्रत्ययान्तरानुत्पादे तामसराजसव्युत्थानप्रत्ययानुत्पादे निर्विप्लवविवेकख्यातिनिष्ठामापनस्य सप्तप्रकरैत्र प्रज्ञा विवेफिनो भवति । विषयभेदात्प्रज्ञाभेदः । प्रकृष्ट,ऽन्तो यासा भूमीनामषस्थानां तास्त. थोक्ताः । यतः परं नास्ति स प्रकर्षः । प्रान्ता भूमयो यस्याः प्रज्ञाया विवेकख्यातेः सा तथोक्ता। ता एवं सप्तप्रकाराः प्रान्तभूमीरुदाहरति-तद्यथेति । तत्र पुरुषप्रयाननिष्पाद्यासु चतसृषु भूमिषु प्रथमामुदाहरति-परिज्ञातं हेयम् । याबस्किल प्राधानिकं सत्सर्व परिणामतापसंस्करैर्गुणवृत्तिविरोवादुःखमेवेति हेयं तस्परिज्ञातम् । मान्ततां दर्शयति-- नास्य पुनः किंचिदपरिज्ञातं परिज्ञेयमस्ति । द्वितीयामाह-क्षीणा इति । पाम्ततामाह-- न पुनरिति । तृतीयामाह..-साक्षात्कृतं प्रयक्षेण निश्चितं मया संप्रज्ञातावस्थायामेव

१ ग. व. ङ. प. हानस्योरा । २ क, ख. छ. ति सप्तधैव ।