पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/312

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२६८
पातञ्जलयोगसूत्रभाष्यविवरणे

 वर्णा वा ध्वनयो वापि स्फोटं न "पदवाक्ययोः ।
 व्यञ्जन्तिं व्यञ्जकत्वेन यथा दीपप्रभादयः ॥
  सत्त्वात् घटादिवच्चेति साधनानि यथारुचि ।
 लौकिकव्यतिरेकेण कल्पितेऽर्थ भवन्ति हि ॥
 नार्थस्य वाचकः स्फोटो वर्णेभ्यो व्यतिरेकतः ।
  घटादिवन्न दृष्टेन विरोधो धर्म्यसिद्धितः ॥
  प्रतिषेधेतु यो वर्णास्तज्ज्ञानानन्तरोद्भवात् ।
  दृष्टबाधो भवेत्तस्य शशिचन्द्रनिषेधवत् ॥
  वणोंत्था वाऽर्थधीरेषा तज्ज्ञानानन्तरोद्भवात्।
 यादृशी सा तदुत्था हि धूमादेरिव वह्निधीः ॥
 दीपवद्वा गकाराादिर्गवादेः प्रतिपादक: ।
 धुवं प्रतीयमानत्वातत्पूर्वं प्रतिपादनात् ॥” इति ।

 अत्रोच्यते--वर्णा वा ध्वनयो वाऽपि स्फोटं न पदवाक्ययोः इति, पदं वाक्यं वा स्वतस्तावत् न प्रसिद्धम् । तत्रासति वर्णव्यतिरिक्ते पदे वाक्ये वा, पदवाक्ययोः स्फोटं न व्यञ्जयन्तीति कथं चेतस्विनां वचनावकाशः स्यात् । एवं च सति, उद्दिश्य पदवाक्ययोः स्फोटं प्रतिषेधता पदं वाक्यं चाभ्युपगतं भवेत् ।

 अथापि_पराभिप्रायेणोच्येत, तथाऽपि सिद्धसाध्यता |न परस्य पदवाक्ययोरन्यः स्फोटो विद्यते, यः प्रतिषिध्येत । पदवाक्ये एव हि तस्य स्फोटः ।

 अथापि बूयात्-अर्थावच्छेदका विशिष्टक्रमोपनिवेशिनो वर्णाः पदं वाक्यं च प्रतिषिध्यते इति । तच्च न युक्तम्, स्वतो विरोधात् ॥

 अथाऽपि ब्रूयात्-वर्णव्यतिरिक्तं पदं वाक्यं वा प्रतिषिध्यते इति । तथाऽपि व्यतिरिक्तमुद्दिश्य तस्य व्यञ्जनप्रतिषेधात् व्यतिरिक्तपदवाक्याभ्युपगमः प्रसक्तः ।
 f. ‘ध्वनिमात्रोंपादाने शङ्कादिध्वनीनां स्फोटाभव्यजकत्वस्य परैरनिष्टत्वादंशे सिद्वसाध्यत्वं स्यात्। तन्मा भूदिति पदवाक्ययोरिति विशेषणम्, पदवाक्ययोर्वर्तमाना वर्णा ध्वनयो वा स्फेाटं नाभिव्यञ्जयन्तीत्यन्वयः ” इति श्लोकवार्तिकव्याख्यायां न्यायरत्नाकरे पार्थसाराथमिश्राः ॥