पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/215

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१६८
पातञ्जलयोगसूत्रभाष्यविवरणे

[ भाष्यम् ]

 तदस्य महतो दुःखसमुदायस्य प्रभवबीजमविद्या । तस्याश्च सम्यग्दर्शनमभावहेतुः ।

 यथा चिकित्साशास्त्रं चतुर्व्यूहम्-रोगी रोगहेतुरारोग्यं भैषज्यमिति, एवमिदमपि शास्त्रं चतुर्व्यूहमेव । तद्यथा-संसारः संसारहेतुर्मोक्षो मोक्षोपाय इति ।

 तत्र दुःखबहुलः संसारो हेयः। प्रधानपुरुषयोः संयोगो हेयहेतुः । संयोगस्यात्यन्तिकी निवृत्तिर्हानम् । हानोपायः सम्यग्दर्शनम् ।

[ विवरणम् ]

 श्रविकविषयवितृष्णस्यैव सर्वस्य दु:खप्रतिपादनार्थं पृथग्विभक्तिकं कृतम् । न हि तत्र दुःखत्वमपश्यतो वैराग्यमुपकल्प्यत इति ॥

 एतत्तु गुणवृत्तिविरोधाच्चेति गुणानां परस्परविरोधिवृत्तित्वेन दुःखत्वप्रतिपादनात्तेभ्यो व्यक्ताव्यक्तधर्मकेभ्यः परं वैराग्यमुपकल्प्यत इत्येवमर्थम् । तथा चात्रापि प्रधानोपसर्जनभावेन सर्वे सर्वरूपा भवन्तीति व्यक्ताव्यक्तधर्मत्वं प्रतिपादितम् । एवं च कृत्वा सूत्रेऽपि गुणवृत्तिविरोधाच्चेति पृथक् पठितम् ॥

 परिणामतापसंस्कारदुःखधर्मत्वात् तस्यैतस्य महतो गुणगौणलक्षणस्य दुःखसमुदायस्य प्रभवबीजमविद्या । तस्याश्च सम्यग्दर्शनमभावहेतुः प्रतिपक्षत्वात् । भूतार्थाश्रयत्वाद्विद्याया अभूतार्थाश्रयत्वाच्चाविद्याया विद्यैवाभावहेतुः । यथा सद्विषयेणैकचन्द्रदर्शनेनासद्विषयस्यानेकचन्द्रदर्शनस्य बाधनम् ॥

 सह दुःखनिदानेन क्लेशकर्मविपाकलक्षणेन सर्वं दुःखमित्युपपादितम् । अनेन दुःखेन यो दुःखी विवेकी स एतस्य सम्यग्दर्शनशाखस्य विषयः अधिकृतो, नेतरो दु:खस्यैव प्रतिपत्तृत्वादित्येतद्दृष्टान्तेन प्रतिपिपादयिषन्नाह- यथा चिकित्साशास्रं चतुर्व्यूहम्-रोगो रोगहेतुरारोग्यं भैषज्यमिति । रोगरोगहेतुमास्तन्निविवर्तयिषुर्भैषज्यस्य शास्त्रस्यारोग्यस्य प्रयोजनस्य विषयः ॥

 एवमिदमपि शास्त्रं चतुर्व्यूहमेव । यथा—संसारः संसारहेतुर्मोक्षो मोक्षहेतुः । तत्र दुःखबहुलः संसारो हेयः | प्रधानपुरुषसंयोगो हेयहेतुः । संयोगस्यात्यन्तिकी निवृत्तिर्हानम् । हानोपायः सम्यग्दर्शनमित्येते चत्वारो व्यूहाः ॥