पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/216

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१६९
साधनपादो द्वितीय:



[ भाष्यम् ]

 तत्र हातुः स्वरूपमुपादेयं वा हेयं वा न भवितुमर्हतीति, हाने त्वस्योच्छेदवादप्रसङ्ग:,



[ विवरणम् ]

 यथा चिकित्साशास्त्रं रोगे रोगहतौ चारोग्ये च तत्प्रयोजनके भैषज्ये च चतुष्टये स्वरूपप्रतिपादनाय व्यूहितं, तत एव च रोगादयोऽस्य चत्वारो व्यूहा इति चतुर्व्यूहं, तथा अस्य शास्त्रस्य । दुःखबहुलः संसारः [हेयः], अविद्याहेतुकश्च प्रधानपुरुषसंयोगो हेतुः, सनिमित्तस्य संसारस्य हानं सम्यग्दर्शनशास्त्रस्य प्रयोजनं, तथा सम्यग्दर्शर्न चेति चत्वार एते व्यूहा अस्यापि इति चतुर्व्यूहं शास्त्रम् । एषु वाऽर्थेषु चतुर्धा व्यूहोऽतस्येति चतुर्व्यूहम् ॥

{{gap}}तत्र हातुः स्वरूपमिति । ननु 'द्रष्टा दृशिमात्र. इति हातृलक्षणसूत्र एतद्वदितव्यम् । नैष दोषः । शास्त्रारम्भप्रयोजनप्रतिपिपादयिषुणा क्लेशादिकः समस्तो दुःखावसानः संसारो निर्वर्णितः । संसारी च यः संसारदुःखेन निर्विण्णो विवेकी सोऽस्य शास्त्रस्य विषय उपपादितः । तस्य विवेकिनः शास्त्रमत:परमारभ्यते । एतच्च प्रथमसूत्रे प्रदर्शितम् । आरभ्यमाणस्य शास्त्रस्य सम्यग्दर्शनमेव प्रयोजनम् । तच्च संसारदुःखनिर्वर्णनानन्तरमवसरप्राप्तं प्रतिपादयितव्यमित्येतदुच्यते--तत्र हातुः स्वरूपमिति ॥

 हाता पुरुषः, तस्य स्वरूपमुपादेयं वा हेयं वा न भवति । कुत एतदेवम् ? हेयोपादेयव्यतिरेकेण वस्त्वदर्शनात् । यथा लोके सुखं तत्कारणं चोपादेयं, दुःखं तत्कारणं च हेयम् , एवमयमपि पुरुषो वस्तुत्वादन्यतरधर्मा भवितुमर्हतीत्यभिप्रायः । किमतो यद्येवम् ? अत एतद्भवति, हाने त्वस्योच्छेदवादप्रसङ्ग इति ॥

 यद्यसौ हेयत्वधर्मा, तत एष हातव्यः । हाने त्वस्य किं स्यात् ? आत्मोच्छेदवादप्रसङ्गः स्यात् । अतः को दोषः स्यात् ? दोषं कैवल्यपादे प्रतिपादयिष्यामः ॥

 किञ्चान्यत्-अस्य हात्रन्तरस्य(किञ्चान्यतरस्य) अभावाद्धानानुपपत्तित्वम् । स्वयमेवात्मन आत्मा हातेति चेत्-न-स्वात्मनि क्रियाविरोधाद्भेदाभावच्च । हेयादात्मन आत्मा हाता चेदन्यस्तदाऽनवस्थासङ्गः । यो यो हाता तस्यापि हेयत्वात् । न च युगपद्द्वयोर्हात्रो संभवोऽस्ति । भिन्नकालभाविनोस्तु हेयहातृत्वानुपपत्तिः ॥