पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/214

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१६७
साधनपादो द्वितीयः

[ भाष्यम् ]

 एवमेते गुणा इतरेतराश्रयेणोपार्जितसुखदुःखमोहप्रत्ययाः सर्वे सर्वरूपा भवन्तीति, गुणप्रधानभावकृतस्त्वेषां विशेष इति । तस्माद्दुःखमेव सर्वं विवेकिन इति ।

[विवरणम्]

 यदा च राजसो घोरः प्रत्यय इतरगुणानुगत उद्भूतो भवति सोऽनन्तरमेवोद्बुभूषता तामसेन प्रत्ययेन मूढेन सत्त्वानुगतेन सात्त्विकेन वा तमोऽनुगतेन हन्यते । तथा तामसोऽपीतरप्रत्ययाभ्यां पर्यायेण । तथा सात्त्विकेन इतरावित्यन्योन्योदयाभिभवप्रवृत्तया गुणाः ॥

 कस्मात्? यतः चलं गुणवृत्तं गुणस्वभावत्वं चित्ताकारेण गुणाः सन्निविष्ठा इति क्षिप्रपरिणामं चित्तमुक्तम् । क्व ? तन्त्रे ॥

 कस्मात् पुनर्गुणा विरुध्यन्त इति । अनेकातिशयानामेकत्रासम्भवात् । यथा अपवरके तमःप्रकाशयोरतिशयवतोः, एवमन्तःकरणाकारसन्निवेशिनां सुखदुःखमोहरूपाणां प्रकाशप्रवृत्तिनियमवृत्तीनां गुणानां रूपेण वा सुखादिना वृत्त्या वा ज्ञानादिलक्षणया युगपदतिशयो न सम्भवति ॥

 सामान्यानां त्वविरोधादव्यक्तरूपाणामतिशयैर्व्यक्तैः सह वृत्तिर्युक्ता । तेन 'रूपातिशया वृत्यतिशयाश्च विरुध्यन्ते । सामान्यानि त्वतिशयैः सह वर्तन्ते' इत्युच्यते । यदा सुखरूपातिशयस्तदा न दुःखरूपातिशयो मोहरूपातिशयो वा तथा इतरातिशये नेतरातिशयः । तथा, ज्ञानवृत्त्यतिशये न लोभप्रत्ययवृत्त्यतिशयः । तथा, अन्यतमवृत्त्यतिशये नान्यतमवृत्त्यतिशयः ॥

{{gap}}एवमेते गुणा इतरेतरोपाश्रयेणोपार्जितसुखदुःखमोहप्रत्ययाः। सत्त्वेन रजस्तमउपाश्रयेणोपार्जितः सुखप्रत्ययः । रजसापि सत्त्वतमउपाश्रयेणोपार्जितो दुःखप्रत्ययः । तमसापि सत्त्वरजउपाश्रयेणोपार्जितो मोहप्रत्ययः । ततः सर्वे सर्वकार्या भवन्ति ॥  यद्येवमयं प्रत्ययः सात्त्विकःतामसोऽयं, राजसश्चायमिति विशेषः क इत्याह--गुणप्रधानभावकृतस्त्वेषां विशेष इति । प्रधानोपसर्जनतया संज्ञालाभालाभौ । यथा पाञ्चभौतिकत्वेऽपि पार्थिवं तैजसमाप्यमिति ॥

 यत एवं गुणवृत्तिविरोधः, तस्मात् सर्वमेव दुःखं विवेकिन इति । गुणवृत्तिविरोधादित्येतत्परवैराग्यार्थम् । कथं ? परिणामतापसंस्कारदुःखैरिति दृष्टानु-