पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/९९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

काव्यमाला।

राजन्यतनयोपतज्ञे लक्ष्यभेदे पदे पदे ।
साधु साध्विति लोकस्य कल: कलकलोऽभवत् ॥ ३६० ॥
स्थिरत्वं सौष्ठवं केचिल्लाघवं दृढमुष्टिताम् ।
आश्रित्य दर्शयामासुस्ते खड्गादिषु कौशलम् ।। ३६१ ॥
अमुक्ते यन्त्रमुक्ते च पाणिमुक्तेऽप्यदर्शयन् ।
समस्तेऽप्यायुधे किंचिद्गुरुशिक्षा विचक्षणाः ॥ ३६२ ॥
अथोपतस्थे रङ्गान्तर्गुर्वादिष्टो युधिष्ठिरः।
लोकश्च तत्र चिक्षेप सम्ग्रामसदृशो दृशः ॥ ३.६३ ॥
एकां लक्ष्ये निचिक्षेप निजां दृष्टिं सुनिश्चलाम् ।
तस्मिन्विस्मयनिष्पन्दा कोटिसंख्यां जनः पुनः ॥ ३६४ ।।
असावचिन्त्यमाहात्म्यः प्रहीकृतजगत्रयः ।
असावशेषशौण्डीरचूडारत्नमनुत्तरम् ॥ ३६५॥
असावनुपमज्ञाय यथैकपथिकोत्तमः ।
असावनन्यसामान्यसत्यपूतवच क्रमः ॥३६६ ॥
इत्थं लोककृतां श्लाघां श्रुत्वातिप्रीतचेतसः ।
पुण्डरीकोपमाः पाण्डोर्दृशः पेतुर्युधिष्ठिरे ॥ ३६७ ।।
(त्रिभिर्विशेषकम् )
रथी सोऽथ रथारूढः प्रौढविक्रमसंक्रमः ।
निःशेषं दर्शयामास शस्त्रकौशलमात्मनः ॥ ३६८ ॥
अथातो नित्यसंसृष्टौ दुर्योधनकोदरौ ।
गदायुद्धाय संनद्धौ रङ्गोत्सङ्गेऽवतेरतुः ।। ३६९ ।।
रङ्गेण रङ्गगगने सूर्याचन्द्रमसावित्र ।
तौ प्रदक्षिणवारीभिरभितश्चेरतुश्चिरम् ॥ ३७० ॥
तौ विस्मयेन पश्यन्तस्तदा दिविषदो दिवि ।
फलमाकलयामासुर्नेत्रयोर्निनिमेषयोः ॥ ३७१ ॥
दुर्योधने च भीमे च पक्षपातात्पृथक्पृथक् ।

एकापि परिपत्तत्र द्वैधीभावमुपाययौ ॥ ३७२ ॥