पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/९८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

पाण्डवचरितम्।

अभिनन्द्य गुरुं प्रीत्या राजा विदुरमादिशत् ।
"पुरीपरिसरे रम्ये रच्यतां रङ्गभूरिति ॥ ३४७ ।।
अपशल्यां समां सौम्यां भुवमभ्यर्णपाथसम् ।
अदर्शयत्तदोपेत्य विदुरस्य गुरुस्ततः ॥ ३४८ ॥
तत्रादृतेन गुरुणा निर्मिते बलिकर्मणि ।
विदुरोऽपि क्षितीशार्थं प्रेक्षागारमकारयत् ।। ३४० ॥
अवरोधवधूहेतोर्वेदिकाश्च गरीयसीः ।
उर्वीशवर्गयोग्यांश्च मञ्चानुच्चानचीकरत् ।। ३५० ॥
दिने गुरुसमादिष्टे दूताहूता महीभुजः ।
'एत्य मञ्चानलंचगिरीनिव मृगारयः ॥ ३५१ ।।
सहितो धृतराष्ट्रेण जाह्नवीयेन चान्वितः ।
प्रेक्षागारमगात्पाण्डुः पुत्रशिक्षादिक्षया ।। ३५२ ।।
कुन्ती निजतनूजानां विक्रमालोकनोत्सुका ।
सत्यवत्यादिभिस्तत्र समं श्वश्रूमिराययौ ।। ३५३ ।।
कुमारास्त्रपरीक्षार्थं क्ष्माचरव्योमचारिणाम् ।
रेजे समाजो निर्व्याजप्रीति संमीलितस्तदा ॥ ३५४ ।।
द्रोणाचार्यकृपाचार्यैर्विविधायुधपाणिभिः ।
तैरानुपदिकैः सार्धं रङ्गे प्रविशतां तदा ।। ३५५ ॥
युधिष्ठिरं तथा भीमं कर्णदुर्योधनार्जुनान्।
मुक्त्वान्येषां गुरुः प्रादादनुज्ञा श्रमदर्शने ॥ ३५६ ।।
केचित्तेषु कुमारेषु गजाश्वाधधिरोहिणः ।
कोदण्डे दर्शयामासुनि शिक्षासु कौशलम् ।। ३५७ ॥
तेषामाबाणसंधानलक्ष्यभेदावधेरपि ।
एकमेव जनः कालं कलयामासिवांस्तदा (१) ॥ ३५८ ॥
संचरत्सु यथालक्ष्यं तहाणेषु नभोऽङ्गणे ।
भयेन संकुचन्ति स्म सर्वतःप्रेक्षिणो जनाः ॥ ३५९ ॥