पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/९७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

काव्यमाला ।

अथ पार्थं व्यवस्थाप्य तथैव गुरुरादिशत् ।
प्रेक्षे चन्द्रकमेवाहं पिच्छेऽस्मिन्निति सोऽवदत् ॥ ३३४ ॥
तामर्जुनगिरं श्रुत्वा निश्चिक्ये मुदितो गुरुः ।
राधावधोपदेशस्य योग्योऽयमिति चेतसि ।। ३३५॥
अन्यदा स्वर्णदीतोये मज्जनाय गुरुर्ययौ। .
कुमारा अपि सर्वेऽपि सुविनीतास्तमन्वयुः ॥ ३३६ ॥
मज्जन्तमन्तःसलिलं गम्भीरिमगुरुं गुरुम् ।
जङ्घाकाण्डेऽथ जग्राह ग्राहः कश्चिद्दृढग्रहः ॥ ३३७ ॥
स विक्रमकलासारान्कुमारानखिलानपि ।।
अलंभूष्णुरपि ग्राहनिग्राहाय समादिशत् ।। ३३८ ॥
अगाधजलदुर्गस्थं ते च तं हन्तुमक्षमाः ।
उदासांचक्रिरे सर्वे गुरोः पार्श्वचराश्विरम् ॥ ३३९ ।।
अकिंचित्करतां तेषां विभाव्य गुरुरादरात् ।
मुखमालोकयामास प्रह्वबाहोः किरीटिनः ॥ ३४०॥
गुरुं रक्षन्निजग्राह ग्राहं पार्थः पतत्रिभिः । ..
हस्तवांश्च मनस्वी च किं न कुर्याद्धनुर्धरः ॥ ३४१ ॥
द्रोणाचार्योऽथ पार्थाय पृथुदोर्वीर्यशालिने ।
राधावेधोपदेशाख्यं प्रददौ पारितोषिकम् ॥ ३४२ ॥
प्रदत्तोपनिपत्तेन भृशं रेजे धनंजयः ।
वार्धिविश्राणितसुधासर्वस्व इव वासवः ॥ ३४३ ॥
आकलय्य कुमारांस्तान्सर्वविद्यावधीतिनः ।
द्रोणाचार्योऽथ भीष्माद्यैरुपेतं पाण्डुमभ्यगात् ॥.३४४ ॥
सत्कृत्य विष्टरेऽभ्यर्णः स भूपेनोपवेशितः ।
अभाषत सभां दन्तज्योत्स्नाभिः स्नपयन्निव ।। ३४५ ॥
परमां प्रौढिमारूढाः परीक्ष्यन्तां ततोऽधुना ।। ३४६ ॥