पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/९६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

पाण्डवचरितम् ।

इति प्रीत्या तमाश्वास्य व्यावृत्तो वर्त्मनि ब्रजन् ।
गुरुर्धनजयेनैतद्विनयादन्वयुज्यत ॥ ३२१ ॥
तैस्तैः शिष्यगुणैः काममुपेतोऽपि प्रभो त्वया ।
असौ गुणैकगृह्येण कथं न ग्राहितः श्रमम् ॥ ३२२ ॥
इति पर्यनुयुक्तोऽथ द्रोणाचार्योऽप्यचीकथत् ।
शृणु कारणमत्रार्थे वत्स त्वं गुरुवत्सल ॥ ३२३ ।।
शस्त्रे शास्त्रे च केनापि मा स्म पार्थोऽतिरिच्यताम् ।
इयं मम प्रतिज्ञास्मिन्नवज्ञाहेतुतां ययौ ।। ३२४ ॥
यथार्थमिदमासाद्य गुरोरुत्तरमर्जुनः।
मेने प्रत्युपकाराय प्राणानपि न किंचन ।। ३२५ ॥
अथागत्य विनीतांस्ताशिप्यानध्यापयद्रुः ।
अमुक्ते करमुक्ते च शस्त्रे तेऽपि व्यधुः श्रमम् ॥ ३२६ ॥
अशिक्षतां गदायुद्धं भीमदुर्योधनौ पुनः ।
कलापारंगमैर्यातं कुमारैरखिलै क्रमात् ॥ ३२७ ॥
शिखिपिच्छमवस्थाप्य तालपादपमूर्धनि ।
द्रोणाचार्योऽथ कोदण्डे तानारोप्य परीक्षितुम् ॥ ३२८ ॥
लक्ष्याभिमुखमालीदं स्थानमास्थाय तिष्ठतः।
शरस्तु मद्गिरा मोच्यो गुरुस्तानित्यशिक्षयत् ।। ३२९ ॥
मण्डलीकृतकोदण्डं गुर्चादेशानुसारतः ।
निक्षिप्तचक्षुषो लक्ष्ये ने तस्थुः स्थिरचेतसः ॥ ३३० ।।
प्रत्येकं तेऽन्वयुज्यन्त गुरुणा किमु पश्यथ ।
मां च वृक्षं च लक्ष्यं च बन्धूनेतांश्च पुत्रकाः ॥ ३३१ ॥
तेऽप्यभाषन्त पश्यामस्त्वां चैनं च महीरुहम् ।
सर्वांश्च बान्धवानेताल्लक्ष्यं चैव पुरःस्थितम् ॥ ३३२ ॥
तेन तद्वचसाचार्यः सव्यथोऽन्तरचिन्तयत् ।
अजात्यरत्नवदमी योग्या नोत्तरकर्मणाम् ॥ ३३३ ॥