पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/१००

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

पाण्डवचरितम् । ११३

धैर्यं दुर्योधनस्याहो भीमस्याहो सुसौष्ठवम् ।
इति लोकप्रशंसाभिः शब्दाद्वैतं तदाभवत् ॥ ३७३ ॥
ततो हृदि स्थिते भीमे प्राणनाशोपदेशकृत् ।
गुरुर्दुर्योधनस्योच्चैर्जागरामास मत्सरः ॥ ३७४ ॥
ततो लोचनयोः किंचिद्गान्धारीतनुजन्मनः ।
क्रोधाश्रयाशज्वालेव प्रादुरास पिशङ्गता ॥ ३७५ ।।
धृतराष्ट्रतनूजस्य क्रोधान्धस्य शरीरतः ।
स्वेदविन्दुब्रजव्याजान्निर्ययुमत्सरोर्मयः ॥ ३७६ ।।
ततो वीक्ष्य तदाकारं निर्विकल्पमना अपि ।
विदाञ्चकार परितस्तदाकूतं वृकोदरः॥ ३७७ ॥
क्रोधधूमध्वजस्फूर्जद्धमसंचयसंनिमः ।
उज्जृम्भते स्म भीमस्य मूर्ध्नि मूर्धरुहोचयः ॥ ३७८ ॥
क्षणाद्दशनमीत्येव स्फुरति स्मौष्ठपल्लवः ।
तस्याङ्गान्यपि रोमाञ्चव्याजात्प्रासानसञ्जयन् ॥ ३७९ ॥
कोपावेगादधावेतां तावुद्र्णगदौ ततः ।
संहारमारुतोद्भूताविव विन्ध्यहिमालयौ ॥ ३८० ।।
संजग्माते न तो यावत्प्रहाराय परस्परम् ।
अभाषिष्ट गुरुस्तावदश्वत्थामानमात्मजम् ॥ ३८१ ॥
वत्स वत्सौ महावीरौ निवारय जवादिमौ ।
माभूत्क्षोभः क्षणादेवं रङ्गस्यास्य गरीयसः ।। ३८२ ॥
उभावपि ततस्तेन वारितौ गुरुसूनुना ।
तावुपाविशतां स्थानं सावहित्थौ निजं निजम् ॥ ३८३ ॥
निवार्य तूर्यनिर्घोष रोदसीभेदभैरवम् ।
कोलाहलं च लोकानां गुरुर्गिरमवोचत ।। ३८४ ।।
यो मे पुत्रादपि प्रेयान्प्राणेभ्योऽपि प्रियंकरः।
सर्वास्त्राम्भोधिपारीणस्तं पार्थं पश्यताधुना ।। ३८५ ॥

१५