पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/९४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

पाण्डवचरितम् । १०७

उज्जगार गुरुर्वत्स शिष्यो मे नास्ति कश्चन ।
यस्त्वया हन्त तुल्योऽपि त्वयाधिक्ये तु का कथा ।। २९५ ॥
एवंवादिनमाचार्यमर्जुनो विनयान्वितः ।
एतं वो दर्शयामीति वदन्तिन्ये तदन्तिके ।। २९६ ॥
पादपान्तरितो भूत्वा तत्तादृक्तस्य लाघवम् ।
गुरुं प्रथममालोक्य जगाम पुरतस्ततः ।। २९७ ॥
आयान्तमेकलव्योऽपि द्रोणमुद्वीक्ष्य दूरतः ।
आगत्य भूमिलठनपतत्तस्य पादयोः ॥ २९८ ।।
ज्याकठोरप्रकोष्ठङ्कं प्रशान्तं ब्रह्मचारिणम् ।
चिरं संभावयामास द्रोणस्तं सान्द्रया दृशा ॥ २९९ ।।
अब्रवीच्च कुतो वत्स सैप शिक्षाक्रमस्तव ।
नहीदृशं ममाम्नायं भवेत्कार्मुककौशलम् ॥ ३० ॥
विहस्य गुरवेऽशंसदेकलव्यः कृताञ्जलिः ।
विदांकुरुत मे विद्या द्रोणाचार्याज्जगद्गुरोः ॥ ३०१ ।।
नसौ विद्योपदेशस्ते मत्तः किं भाषसे मृषा ।
यथार्थं भद्र जल्पेति गुरुस्तं भृशमभ्यधात् ॥ ३०२ ॥
एवमुक्तो विनीतात्मा पल्लीपतितनूरुहः ।
मृण्मयं दर्शयामास स द्रोणं द्रोणपार्थयोः ॥ ३०३ ॥
पार्थः पृथुलवेदिस्थां चम्पकैरचितार्चनाम् ।
तां गुरोः प्रतिमां वीक्ष्य वन्दते स्म मुहुर्मुदा ॥ ३०४ ॥
एकलव्यं च पप्रच्छ भ्रातरावेद्यतां मम ।
आजगाम गुरुद्रोणः कुत्र ते नेत्रपात्रताम् ॥ ३०५॥
सोऽप्यस्मै कथयामास महाभाग मयैकदा ।
गुरुरभ्यर्थितश्चापशिक्षाहतो रहःस्थितः ॥ ३०६ ॥
तदा विनयनम्रोऽपि योग्योऽयोग्योऽप्यहं सखे ।
हेतोः कुतोऽपि गुरुणा सर्वथापि निराकृतः ॥ ३०७ ॥