पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/९३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

काव्यमाला।

अथासावग्रतो गच्छन्योग्यानिरतमुन्नतम् ।
एकं पुमांसमद्राक्षील्लक्ष्यभेदैककोविदम् ॥ २८२ ॥
संधानादानमोक्षेषु तस्य संप्रेक्ष्य लाघवम् ।
पार्थस्तं विस्मितोऽपृच्छत्कोऽसि त्वं कश्च ते गुरुः ॥२८३
सोऽवदद्भद्र पल्लीन्दोर्हिरण्यधनुषः सुतः।
एकलव्याभिधानोऽस्मि पुलिन्दकुलसंभवः ॥२८४ ॥
शास्त्रतत्त्वाम्बुधिद्रोणी द्रोणाचार्यश्च मे गुरुः ।
श्रूयते धन्विनां धुर्यः शिष्यो यस्य धनंजयः ॥ २८५ ॥
प्रत्यावृत्तस्ततः पार्थो विच्छायवदनः पथि ।
आगच्छन्नुच्छलन्मन्युर्मनस्येवमचिन्तयत् ॥ २८६ ॥
कुन्देन्दुधवलैरेष मा पराजयते गुणैः ।
शङ्के शिष्यप्रसादोऽपि चक्रेऽस्य गुरुणाधिकः ।। २८७ ॥
इति चिन्तामषीलेपश्यामलः साश्रुलोचनः ।
पार्थो व्यर्थश्रममन्यो गुर्वन्तिकमुपाययौ ॥ २८८ ॥
अथोन्नमय्य चिबुकं तं स्नेहाद्गुरुरब्रवीत् ।
दिनेन्दुवत्कथं वत्स वहसि म्लानमाननम् ॥ २८९ ।।
कृतान्तः कुपितस्तस्य तस्य संनिहितोऽशनिः ।
साक्षेपस्तक्षकस्तस्य निकारं ते चकार यः ॥ २९०॥
यथार्थमवदत्पार्थः कः प्रभोऽन्यः करोति माम् ।
किं केशरिकिशोरोऽपि केनचित्परिभूयते ॥ २९१॥
किंत्वाश्लिष्य पुरा प्रोक्तस्त्वयाहं वत्स ते समः ।
मम शिक्षामधीयानो न धन्वी भविता परः ॥ २९२ ।।
इति प्राक्सुकृतासाद्यात्प्रसादाचदुदीरितम् ।
वचस्ततोऽभवन्मिथ्या मनाति मम मानसम् ॥ २९३ ॥
यत्ते शिक्षाग्रणीरेको मयाद्य ददृशे वने ।
अहं प्रभो पुरस्तस्य कलां नामोमि षोडशीम् ।। २९४ ॥