पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/९०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

पाण्डवचरितम् । २०३

कुरुवंशे ध्वजायध्वमध्वनीनाः सदध्वनि ।
इत्याश्वास्य द्विजः सर्वान्प्रसन्नांस्तानवोचत । २४३ ।।
अध्वश्रमाविलं दूरमनेन विनयेन च ।
मनो मे कटकेनेव वारि निन्ये प्रसन्नताम् ॥ २४४ ॥
दर्शयध्वमुपाध्यायं ममेदानीं तवात्मनः ।
ननु युष्माकमातिथ्यं भवतादिदमेव मे ॥२५॥
स हि युष्मदुपाध्यायः कृपाख्यः स्वजनो मम ।
तस्यान्तेवासिनो युष्मान्दृष्ट्वा हृष्टोऽस्मि संप्रति ॥ २४६ ॥
इत्युक्तैर्मण्डलीभूय सर्वैस्तैः परिवारितः ।
पार्थदत्तभुजालम्बः प्रविवेश द्विजः पुरे ॥ २४७ ।।
गृहाभिमुखमायान्तं तमालोक्य गुणालयम् ।
प्रत्युज्जगाम रोमाञ्चसंवर्मितवपुः कृपः ॥ २४८ ॥
खच्छन्दनिर्यदानन्दबाष्पवीचिविलोचनः ।
पञ्चाङ्गालिङ्गितक्षोणिर्नमस्यति च तं कृपः ॥२४९ ॥
कृपं दृशा पिबन्सोऽपि प्रसारितभुजद्वयः ।
तथालिङ्गद्यथा जातो तावेकवपुषाविव ॥ २५० ॥
कृपः सिंहासने भक्त्या निवेश्य तमभाषत ।
अद्येदं मन्दिरं पूतं यदाक्रान्तं भवत्क्रमैः ॥ २५१ ॥
संवत्सरे समग्रेऽपि वासरोऽयं सुवासरः।
अवतारः सरखत्यास्त्वं यत्रातिथिरागतः ।। २५२ ॥
अनम्यत कृपाचार्यमादरेण द्विजो युवा ।
अभ्यनन्दत्तमाशीभिः सोऽपि खजनवत्सलः ॥ २५३ ॥
कोऽयं महात्मा यस्येत्थं कुरुध्वे पर्युपासनाम् ।
इति राजसुतैः प्रष्टः कृपः पुनरवोचत ।।२५४ ।।
वत्साः सोऽयं गुरुर्द्रोणः कलानां कुलमन्दिरम् ।
अयमेव रहस्यज्ञो धनुःपारायणे पुनः ॥ २५५ ॥