पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/८७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

काव्यमाला।

लतापाशान्बिसच्छेदं छेकश्छित्वा वृकोदरः।
स्नात्वा क्षणेन गङ्गायाः करीन्द्र इव निर्ययौ ।। २० ॥
निद्रायमाणमन्येद्युस्तं तथैवाङ्गमर्मसु ।
धार्तराष्ट्रोऽपि धृष्टात्मा दन्दशूकैरदंशयत् ।। २०५॥
सकोपाः सफटाटोपा दंष्ट्रया गरलोग्रया ।
तीक्ष्णाग्रया दशन्तोऽपि बिभिदुस्ते तनुत्वचा ॥ २०६ ॥
क्रमाजागरितो निर्भिर्भीमस्तानवहेलया।
दूरेणापोहयन्नागाशिशुनागानिव क्षणात् ॥ २०७ ॥
ततः सुयोधनो दौष्ट्याद्भीमे भोक्तुमुपस्थिते ।
अज्ञातमशनस्यान्तर्विधर्म विषमक्षिपत् ॥ २०८॥
सद्यःप्राणहरे तस्मिन्दत्ते भीमं सुयोधनः ।
कृतं तदत्र यन्त्रान्तर्गतवन्तममन्यत ॥ २०९ ॥
प्रत्युतोर्जितमातेने तेन भीमस्य तत्क्षणात् ।
पुंसां जाग्रत्सु भाग्येषु विपत्तिरपि संपदे ॥ २१० ॥
क्रीडामात्रमिदं सर्वमेतस्येति विचिन्तयन् ।
भीमो न कोपमलिनं मनश्चक्रे मनागपि ॥ २११ ।।
धृतराष्ट्रतनूजास्तु निष्फलारम्भदुःस्थिताः ।
विदित्वा विदुरस्तेषामेनमुच्छृङ्खलं कलिम् ।
विजने भीष्ममुख्यानां पुरस्तादिदमभ्यधात् ॥ २१३ ॥
अमी वर्महराः सर्वे प्रतिभोत्कर्षशालिनः ।
कुमाराः समजायन्त तन्नोपेक्षितुमर्हथ ।। २१४ ॥
कलाकलापोपनिषन्निषण्णमनसो यथा ।
एते भवन्त्युपाध्यायाः प्रयतध्वं तथाधुना ॥ २१५ ॥
अस्त्वेषां कः कलाचार्यः सर्वविद्याब्धिपारगः।
साकाङ्क्षमिति पृष्टस्तैराचष्ट विदुरः पुनः ॥ २१६ ॥